पृष्ठम्:विमानार्चनाकल्पः.pdf/163

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटल 28 727 बारुण्यां स्फटिकम्, ‘मत्तः परमात्मा' (वै० म० ए० ९) इति वायव्यांयुष्यकम्, ‘सोमंराजान (वै० म० प्र०९) मिति सौम्येचन्द्रकान्तम् 'ईशान(वै० म० प्र० ९) इति ऐशान्यां नीलं च क्रमेणविन्यसेत्, अथवा चतुर्दिक्षु पञ्चरत्ननि निक्षिप्य रत्नालाभे सुवर्णनिक्षिप्य 'भूरसिभू' (वै० म० प्र०८) रिल्यादिना पीठे बेरं संयोज्य पश्चाच्छिल्पि नमाहूय सदृढं कारयित्वा

           अभ्युन्मोचनं कारयेत् ।

युन्मोचनम्, दनद्रव्यं च आलयाभिमुखे मण्टपं, प्रपां वा, अलंकृत्य बिभ्बं संस्नाप्य तन्मध्ये विष्टरे संस्थाप्य उत्तरे चौपासनाग्निकुण्डं कृत्वा वास्तुहोमं हुत्वा बिम्बस्या ऽतीवपार्श्वतः पर्यग्निंकृत्वा पञ्चगव्यैर्बैरमभ्यु दक्षिणे अभि मुखे मनोरमे चौपासनाग्निकुण्डं कृत्वा आघारं हुत्वा र्दद्भ्यः स्वाहाघंगहोमं। , मौलि भालादींश्व, जुहुयात् । महाभूतदेवत्यसूक्तं, विष्णुसूक्तं, पुरुषसूक्तं, वैष्णवं श्रीभूमिदेवत्यं, ब्राहं, रौद्रं च हुत्वा विमानं च नवंचेत् तस्यस्थूप्याघु पानान्तंअंगनामभिर्द्धत्वाविमान प्रतिष्ठाविधानेनविमानदेवा नामभ्युन्मोचं. नादीनि कारयेत् । आचार्य स्रग्वस्त्रोत्तरीयाभरणैरलंकृत्य देवाभिमुखे सुवर्णश्रृंगां, रूप्यखुरां, सवत्सां, वस्त्रबन्धां, कांस्यबन्धां, पुष्पादिभिरलंकृतां गामेकां संस्थाप्य तृषादिकबलंदत्वा गोदान सूक्तेनाऽभिमृश्य धृतदधिमधुझीरं च प्रस्थादहीनं सौवर्णं, राजते, ताम्रे, कांस्येचा, पात्रे सुवर्णसहितंसंग्रह अभिमुखे निधाय अधिदेवान् धृतेसामवेदं, मधुनि यजुर्वेदं दन्धिऋग्वेदं, क्षीरेअथर्ववेदं च, आराध्य व्रिहियवमाष मुद्र तिलतिल्व प्रियंगुसर्षपान्यष्टधान्यानि प्रत्येकंभारम् अर्धे तदर्धवाराशीकृत्य अधिदेवं बायुमभ्ययं जयशब्दैःस्तोत्रैश्च, संस्तूयस्तुत्य नृत्तगेयबाणैशंषयित्वा देवाभिमुखे निधायप्रच्छन्नपटं कृत्वा आचार्यश्चोत्तराभिमुखःप्राणायामं कृत्वा विष्णुर्मरक्ष' (वै० मी० प्र० ८) त्वितिउच्चार्य दिव्य रूपंध्यायन् सुवर्णसूचीधृढकरीभ्यामेव पक्ष्मवर्मरक्त शुक्ल कृष्णज्योतिर्मण्डलानि यथाक्रमेण पृथिव्यादि महाभूतपरमात्माधि दैवतानि स्मृत्वा अतो देवादिना दक्षिणे नयने सहस्रशीर्षादिना वामे च अभ्युन्मोचनं कारयेत् प्रच्छन्नपट्टं विसृज्य गोधान्याज्यादीनि दर्शनद्रव्याणि संदर्शयेत् ।