पृष्ठम्:विमानार्चनाकल्पः.pdf/162

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवारदेवहोमानामध्वर्यूंश्च अशक्तश्वेत् यथालार्भ वरयेत्। ताननज्ञाप्य तैरनज्ञातः सर्वकार्यं तन्त्रयृित्वा करोति,ते सर्वे सुलुप्तकेशश्मू जप्त्वा प्रजापत्यं, पादकृछूम, एकाहं वोपोष्य पापंसर्व सदह्म यावप्रतिष्ठान्तं दर्भाऽस्तरण शायिनः स्त्रीशूद्रादि संभाषण परिवेषणान्वर्जयित्वा त्रिषवणस्नायिनो जितेन्द्रिया भवेयरितिविज्ञायते । अक्ष्युन्मोचनम् अथातो नवर्बिबानामक्ष्युन्मोचनम्। प्रतिष्ठादिवसात्पूर्वस्मिन्नवमे ससमे पश्चमे व्यहै (तृतीये) द्वितीयेवा अहि अमन्त्रकमक्ष्युन्मोचन शिल्पिनाकारयित्वा पश्चात्समन्त्रकं च कुर्यात् अर्कराहुसौराणामुदयंत्यक्त्वा (हित्वा) द्विलोचने नक्षत्रे अक्ष्युन्मोचनंकारयेत्। t तत्तहिक्षु reनाम्नाऽभ्यच्र्य पुष्पादीनू संशोध्य 'ब्रह्मादेवाना' (वै० म० प्र० ६) मितिब्रह्मस्थाने ब्रह्ममणिम्, ‘इन्द्रंप्रणवन्त' मिति इन्द्रे वज्रमणिम्, (वै० म०प्र० ८) 'अनावनि' (वै० म०प्र० ८) रितिआग्रेय्यां मौतिकम्, ‘यमोदाधारे' (वै० मी० प्र०९ अ० ४) ति याम्येवैडूर्यम्, 'वसवः प्रथम' इति नैर्कत्यांशंखजम्, (वै० म० प्र०९) एतेशत' (वै० म० प्र०८) मिति