पृष्ठम्:विमानार्चनाकल्पः.pdf/160

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 विमानार्चनाकल्पे महाशास्त्रे पदत्रयंदव्यंगुलोन्नतं तण्डुलै, व्रीहिभिर्वा, यथालाभं दण्डवत्पंक्ति कृत्वा जयन्ते शेषस्य आदित्ये वक्रतुण्डस्य गृहक्षतेगरुडस्य गन्धर्वेचक्रस्य सुग्रीवेपंक्तीशस्य असुरेभूतेशस्य मुख्येशं खस्य सोमेंऽ कुराधिप (सोम) स्य अर्गलेशान्तस्य च यथा लाभमानेन पीठानि कुर्यात्; मध्ये पदे (पीठे) ब्रह्माणं प्राड़्मुखमभ्यर्च्य शेषादीश्चार्चयित्वा ब्रह्मणः परितोऽष्टसुपदेषु विशोकाम इत्यष्टावप्सरसोऽभ्यच्र्य तद्वाह्यपदे च ऍन्द्रादिषु दिग्देवान् तत्तद्दिक्षुसमर्च येत्, एतेषां यथालाभं हविर्निवेदयेत्, हविषोऽलाभे बलिं वादद्यात् ॥ अङ्कुराधिपस्थापनम् अङ्कुरार्पणप्रकार: g S: g8.R ऽऽपूयं कुम्भे समावाह्माऽभ्यच्र्य हविर्निवेद्य निवेदितं व्यवनीय अभ्युक्ष्य पालिकदीन् मृदावालुकाभिर्वासकरीषमापूर्य तेषां मध्ये प्रत्येकं तन्तुनाबध्वा वस्नेणवेष्टयेत् बस्त्रालाभे दर्भणब ध्नीयात्। सिनीवाली, समभ्यच्र्य (अलाभेबलिंदद्यात) གཞི་ बीजानििक्षप्य क्षीरेणाऽभिषिच्य खेसन्यख्य