पृष्ठम्:विमानार्चनाकल्पः.pdf/159

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

de: 26 23 अर्थांऽगुलभित्तिकं पूप्याकारं, नूालस्योदरविष्कुंभंत्र्रतुरंगुलम् अर्धाऽगुलभि संक्षिप्तम्, ओोष्टतारम् एकांऽगुलम्, एवं पालिकाः । कुम्भस्योदरविष्कम्भं षोडशांऽगुलमधर्मांगुलभित्तिक, मुखस्योदरविष्कुंभंपर्श्वांगुलमधुर्ग्गुलभित्तिकं, कुण्ठोतुंगमेकां ऽगुलम्, ओष्टुवलय त् येत, अशक्तश्धेद्यथालाभमानेनकारयेदित्येके, सद्य एवासत्रे पालिकादीनामलाभे शरावादि पात्राणि संगृह्य पालिकादिवोत्कृत्वा कारयेत, अथवीपयुक्तां जलेन प्रक्षाल्य पर्यप्रिं कृत्वा कारयेदित्येके । धान्यादि धान्यानेि - 岭 तिल्बकमसूराणि, एतेषामलाभे यथालाभमाहृत्य संशोष्य सारंसंगुह्य तस्मिन्दिनेपूर्वाहे तोयेनिक्षिप्य आलयाभिमुखेच उत्तरेवा, ऐशुन्यां वा, सायंसंध्यामुपासीत ॥ यजमानप्रार्थना मण्डलम् तत्कोष्ठदेवताः यजमान आचार्य संपूज्यकार्यमावेद्य कर्मेंदं मे कुरूष्वेति याचयेत् आचार्यः तत्तत्कर्मकरिष्यामीति संकल्प्य अारभेत्, देवेशं प्रणम्य विशेषतोऽभ्यच्र्य अलंकृते मण्टपे यथेष्टमानेन सपिटें: प्रागार्टी स्तरार्टी रष्टभि स्सूत्रै रेकोनपञ्चाशत्पर्दकुल्वा मध्यपदे (पाठे) ब्रह्माणमभ्यच्र्य तत्परित आदित्यं सत्य(क) मम् अग्निं वितथं गृहक्षतं यमं गन्धर्वं भृगराजं निर्ऋतिं अदिति' मिति चतुर्विशतिदेवान् प्रणवादिनमोंऽतं पूर्वतोयं पुष्पमन्नंपश्चात्तोयं च प्रक्षिप्य अभ्यर्च्य पुष्पादीन् संशोध्द्य मध्य पदे तालोन्नतं त्रिवेदिसहितं ब्रह्मणः पीठं कृत्वा बाह्यपदे चेद्रादिषु पदत्रयं द्वारंविभज्य ईशानादि कोणेषु