पृष्ठम्:विमानार्चनाकल्पः.pdf/156

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2O विमानार्चनाकल्पे महाशाखे यजमानआचार्यं संपूज्य दक्षिणांदद्यात्, अतोदेवादीन् अष्टाक्षरं च, जपन् देवसन्निधौ तत्तत्कर्मणि संयोज्य देवमभ्यर्च्य यथाशक्ति हविर्निवेद्य ब्राह्मणान् भोजयेत्, अधिदैवते अज्ञाते सर्वद्र सेनेशमर्चयेत् । एतत्सामान्यम् ॥ अथाऽऽभरणादीनां विशोषविधिः समर्पयेत्, वसो:पवित्रं, पुरुषसूतं वा, समुबार्याऽभिषिच्या पश्वादाचमनं कारयेत्, एतत् स्नपनंसर्वदोषोपशमनं सर्वसंपत्करमिति विज्ञायते ॥