पृष्ठम्:विमानार्चनाकल्पः.pdf/155

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to: 25 19 दात्रम् दात्रायामं षोडशांऽगुलं द्विमात्रविस्तरं यवबाहृल्य माख्यं सुतीक्षणं दारुणामुष्टिं द्वादशांगुलं तदर्धपरिणाहं कृत्वा संयोज्य अयः पट्टेन सुदृढंबं धयेत् ॥ खनित्रम् चतुरंगुलं पंचांगुलं वा तस्यमूलं सुषिरं त्र्यंगुलविष्कंभं दारुणामुष्टि चतुस्तालमानेन कारयेत् ॥ নৈক্সেতী विस्तारां त्रिपादविस्तारां वा विस्तारार्ध समोत्सेधां तदुत्सेधं सप्तधाकृत्वा अायामात् पादाधिकं षड्भागैकं मुष्ठिं शेषं युक्त्यैवकारयेत् । यन्त्रिका यंत्रिकाम्अयसा मध्यमांगुलपरीणाही द्विवक्रां कृत्वा तन्मूले मुकुले मुकुळ, वलयं वा, युक्त्या कारयेत् । इति श्रीवैखानसे मरीचिप्रोसे विमानार्चना कल्पे पात्रपरिच्छदादि पूजोपकरणलक्षणं नाम चतुर्विशः पटलः ॥।२४॥ 3:e ujifò9I: UTCCI: अथ पात्रपरिच्छदादीनां संस्कारं वक्ष्ये-यजमानानुकूले शुभेनक्षत्रे हुवा अग्रेः पश्चिमतो देवेशं संस्थाप्य समविंशतिविग्रहैरभ्यच्र्य देवाभिमुखे धान्यस्थण्डिलंकृत्वा नववस्त्राण्यास्तीर्य पात्रादीनि पश्चगव्येन प्रोक्ष्य प्रक्षाल्य अभ्युक्ष्य स्थण्डिले सन्यस्य वास्तुहोर्महुत्वा पर्यप्रिं च कारयेत् अप्रिं तत्तदधिष्पान्, देवेशं च, पात्रादिषु समावाह्य अभ्यच्र्य पुण्यार्ह वाचयेत्