पृष्ठम्:विमानार्चनाकल्पः.pdf/154

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



                 विमानार्चनाकल्पे महाशास्त्रे   
                     स्नानविष्टरम् 

स्नानविष्टरं द्वात्रिंशदष्टाविंशतिचतुर्विंशतिषोडशद्वादशांष्टांगुलविस्तारायामं, समचतुरश्रं विस्तारार्धं, त्रिपादं वा, पादायामं,यथार्हं नाहं, च्तुष्पादैर्युर्क्तं, तस्योपरि चतुर्दिशां चतुरङ्गुलोधविकां वामपार्श्वेवारिमार्ग युतं कारयेत्, विधिविहीनं वा नानविष्टमेवं कारयेदिति केचित् ॥

                      भेरिका 
 भेरिकां शुभैर्वृक्षै: चतुस्तालमायामं तमादोन द्विगुणं  द्विगुणर्धंवा परिणाहं, मुखतारं,द्वादसशत्रयोदश चतुर्दशाऽङ्गुलं, सुवृत्तं, अर्धाऽङ्गुलबाहलाम्,उभे मुखेचाऽऽयसपट्टेन बन्धयित्वा नवसप्तवाकीलान् संयोज्य अग्रमूलं वामदक्षिणं च स्मृत्वा चन्द्रादित्यौ मुखद्वये वरुणं वलये वरुणंचर्मणि प्रजापतिं प्रहरणे अश्विनौशद्वे ब्रह्माणं वा; आंत्रायांनागान् कीलेषु सप्तर्षीन्, नवग्रहान् वा; भेरिकायां भूतीशं स्मृत्वा एवं कारयेत् ।।


                   कत्रिकाफलकम्
कर्त्रिकाफलकायामम् अष्टादशांगुलैर्वर्तुलंभ्रमीकृत्य अर्धं त्यक्त्वा अर्धसंगृह्म अर्धचन्द्राकारस्य मध्ये रसांगुलेन सुवृत्तंभ्रमीकृत्य तन्मध्ये तद्विस्तारोत्सेधभित्तियुतं गर्त (वा) कृत्वा पार्श्वयोरुभयोस्व्यंगुलविस्तृतां दव्यंगुल बाहल्यां पट्टिकां पुष्पवल्लियुत्तां कारयेत्; तद्गर्तभित्तिबाहां यवद्वयं तदग्रद्वये मकरास्यं तत्पृष्टे द्वादशांगुलायाम द्विवक्त्रम् अष्टांऽगुलपरिणाहम्, अश्वपादवत् एकमंघ्रिंकृत्वा संयोज्य शेषं युक्त्यैव कारयेत्॥ 
                    उलूखलम्
  उलूखलस्याऽर्जुनजंब्वाद्येैश्शुभैर्वृक्षै: मानांऽगुले न चतुर्विशात्यंगुलं षोडाशांगुलायामं तत्त्रिगुणं नाहम् आयामार्धंपञ्चभागं, त्रिभागंद्विभागंएकभागंवागर्त्तम्, उत्सेधंपंञ्चधाकृत्वा द्विभागंपादम्  ओष्टविस्तारंषट्पंचचतुरंगुलं शोषंगर्त्तम् एव कारयेत् ॥
                     मुसलम् 
खादिराद्यैर्वृक्षसारै: मात्रांगुलेन अष्टनवदशतालायामं द्वादशांऽगुलपरिणाहम्,   गुलपरिणाहम्, अवक्रं निवर्व्रणं कृत्वा ऊध्वांधश्वतुंरंगुलमान्रेण अयः पट्टमचलं संयोजयेत, एवं मुसलं कारयेत् ॥