पृष्ठम्:विमानार्चनाकल्पः.pdf/157

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ters: 25 2 रक्षा दीपविधिः रक्षादीपविधिं वक्ष्ये-नीराजनपात्रं कृत्वा पूर्ववत्संस्कृत्य तत्पात्रे तदाधारे घृतेन, तैलेन वा, पिचुवर्त्तियुतंदीपं, ‘शुभ्रज्योति' (वै०म०६) रिति मुष्टिमात्रं दृढतरं कृत्वा अलाभे अक्षतं पुष्पं बा गन्धद्रव्यं च पृथक् पात्रे संगृह्य देवेशं संपूज्य शंखध्वनियुतं सर्ववाद्यैः, स्तोत्रैः, स्वस्तिघोषैः, सह यजमानो, देवदासी बा, तत्पात्रंशिरसा धृत्वा शनैश्शनैर्गत्वा आलयंप्रविश्य अभिमुखेसंस्थापयेत; आचार्य पात्रे चन्द्वंदीपे श्रियंचाभ्यच्र्यदेवस्यपादयोः (ऋ०सं०७-४-४) इतिबिंबस्य मूर्धादि पादपर्यन्त प्रणवाऽऽकारं त्रिप्रदक्षिण कारयित्वा पूर्वस्थानेन्यस्य देवेशंप्रणम्य 'अतोदेवा' (ऋ०सं०१-२-७) दिना प्रागादि दिक्रपिण्डान्विसृज्य पाद्याचमनं दत्वा 'तद्विप्रास:, (ऋ०स०१२-७) इमेगन्धा (वै०म०प्र०६) इति गन्धेनोध्र्वपुण्ड्र कृत्वा अष्टाक्षरेण निक्षिपेत् एवं साये प्रच्छन्नपटोद्धरणे च उत्सवे स्नपने बल्युत्सवे च अन्येषु पुण्यक्षेषु अर्चनान्ते कारयेत्। @ अथपादुकासंस्कारं वक्ष्ये-अवटे, जलद्रोण्यां वा, वरुणमभ्यच्र्य धिवासं कृत्वा पूर्ववदौपासनाप्रिकुण्ड हुवा Ο Μ. मंटपेधान्यराशौ बख्त्रोपरि पादुके सन्यस्य वास्तुहोमं हुत्वा पर्यग्निं च कारयेत्। विष्णोरुल्सवकाले शिरसाधारयन् अग्रतोगच्छेत्। शिबिकायों, हस्ते देवेन सहाऽभ्यंतरं प्रविश्य गर्भागारेसंन्यसेत् ॥