पृष्ठम्:विमानार्चनाकल्पः.pdf/152

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



                 विमानार्चनाकल्पे महाशास्त्रे

पविस्तीर्णयोग्यं, वस्त्रेण बंधन कृत्वा तदुपरिक्षौमाद्यैस्संछाद्य परितस्तालमात्रं लंबन कृत्वा पूर्ववन्मकुटयंत्रनालद्ण्डैस्सहैव कारयेत् ॥

                       वर्षछत्रम्

वर्षछत्रमष्टतालविस्तारायामं, वृत्तं, चतुरश्रं वा वेणवेनतन्तुनाऽऽबध्य वस्त्रेणाऽऽच्छाद्य मधूच्छाष्टेनालिप्य अलाभे तालपञैराष्छाद्य पूर्ववन्नालं,शुकनासिकां वा, संयोज्य दण्डाऽग्रे संयोजयेत् ॥

                    चामरदण्ड:
चामरदंडं सरत्नहेमताम्रजं, दारवं बा, चतुर्विंशूत्यङ्गुलायामं, पञ्चाऽङ्गलनाहं, नानापट्टिकृताकुंभसंयुक्तं, नानमण्डनसंयुक्तं च कृत्वा चमरीश्वेतवालैः यथा योगं यथाशोभं संयोजयेत् ॥
                  मयूरव्यजनदण्ड:
मयूरव्यजनस्य दुण्डायामं पूर्ववद्विचित्रितं युक्त्या कृत्वा पिञ्छैः छन्नंछन्नंकृत्वा यथाशोभं यथा योगं कारयेत् ॥
                   क्षौमादिव्यजनम्
क्षौमादि व्यजनविस्तारायामं चतुर्विशतिषोडशद्वादशाऽष्टांगुलं समवृत्तं वेणुनाकृत्वा क्षौमाद्यैर्वेष्टयित्वा दण्डायामं त्रिगुणं, यथार्हंनाहंकृत्वा दण्डाग्रे संयोज्य नाना तंतुभिर्विचित्रितं कारयेत् ॥
                    शिबिका
  शिबिकाविस्तारद्वि(त्रि) गुणं कूटोत्सेधं तद्विधाकृत्वैकाशं पादायामं एकांश शिखरं युक्त्या संयोज्य सुवर्णनबर्हिपिञ्छैर्वा संछादयेत् ।। 
                    रथलक्षणम्                    
   रधलक्षणं पञ्चसप्तनवैकादशतालविस्तारायामं तद्द्विगुणोत्सेधं मंटपाकारं, कूटाकारं वा, रथायामञिगुणमाधारं, चक्रस्याऽऽयामविस्तारम् उत्सेधार्धं, समवृत्तं, रथालस्याऽलङ्कारंबिकालङ्कारवत् कारयेत्, अधारेपूवोऽपरस्थलंकृत्वा पूर्वमुकुलंनानं च संयोज्य रथोत्सेधंपञ्चधाकृत्या सार्धांशमधिष्ठानं, कुमुदकुंभपट्टिकाद्यैपशोभितं, शिबिकावदलङ्कारैर्युक्तं,