पृष्ठम्:विमानार्चनाकल्पः.pdf/149

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

to: 24. 13 युक्त्यैव कारयेत् ॥ सहस्त्रधारापात्रम् ओष्ठमेकांगुल, तन्मध्ये चतुरंगुलविस्तारायामंकर्णिकाकारं, तन्मध्येरत्न सुवर्णं वा । निक्षिप्य तत्परितोऽष्टदलोपेतं पार्श्वयॊस्तालमात्रोन्नतं, त्र्र्ग्गुलविस्तृतं, गण्डिकद्वयम् अग्रंमुकुलाकारं समुष्टिकं वा कारयेत् । गण्डिकारहितं वा कारयेत् ॥ शाङ्कनिधिपद्मनिधी शडुपद्मसमाकरे पात्रे द्रे आढकसंपूर्ण तदर्धसंपूर्ण वा पाश्र्वे षड् शेषंयुक्त्यैव कारयेत् ॥ दीपाधारपात्रम् दीपाधारं ताम्राद्यैः एक हस्तादि नवहस्तांतमुत्सेधं नवधा भवति; शोनमाज्यधाराविस्तारं तदूध्वमुकुलमष्टांशैकांश, मध्ये च एकत्रिपश्च नानाकुंभैर्युक्तं, शेषं युक्त्यैव कारयेत् ॥ दोपाधारप्रतिमा आज्यस्थाली शिरसा पाणिभ्यां वा बहतो नम्रकायान्पुरुषान् स्त्रियोवापि कारयेत् ॥ दीपमाला द्वारपाश्र्वयो: तामेण अयसा दारुणा वा दीपमालादण्ड द्वारसमोत्सेध, चतुरङ्गुलविस्तारं, त्र्यंङ्गुलघनं; वेदाऽङ्गुलायतान्, त्र्यङ्गु दव्यंगुलनालान्, दीपाधारान् दण्डेन संघट्टितान्कारयेत् ॥