पृष्ठम्:विमानार्चनाकल्पः.pdf/148

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 विमानार्चनाकल्पे महाशास्त्रे दवीं मूलादारभ्य मध्ये दव्यंगुलक्षयं शेषं युक्त्यैव कारयेत् ॥ येत्। स्थालिपादिका मायसों कारयेदिति केचित् ॥ शेषंयुक्त्यैव कारयेत् ॥ आचमन पात्रम् त्र्यङ्गुलोन्नतं, सुवृत्तं, पीठं च, शेषंयुक्त्यैव कारयेत् ॥ गणेिड 4- ser i. 4. মুকুন্তু s မြို့ မြို့ရွိေ ओष्ठंद्व्यङ्गुलम्, आस्यतारंचतुरंगुलं, तत्पार्श्वे नासिका द्विमात्रॊतुङ्गातद्वृत्तं