पृष्ठम्:विमानार्चनाकल्पः.pdf/147

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पल: 24 U. घण्टाऽऽस्यविस्तारंषडंगुलं, तत्समोत्सेधंतन्मूल विस्तारंविषयां वत्षडंगुलंदण्डोच्छूर्य, दण्डाग्रे चक्र बीशं बा कृत्वा। शेषयुक्त्यैव कारयेत्॥ महाघफ़्ट विस्तारमष्टांगूल, सेध, तन् धर्डयूल, महाघण्टास्यावस्ता तत्समोत्सेधं, त ဖြိုးမျိုး 默 गुल : ་་་་་་་་་་་་་་་་་ ప్లే येत् । 冷 अर्घ्यपात्रस्य विस्तारंयुगांऽगुलं द्व्यंगुलोत्सेधं, तत्पृष्ठपादंत्रिमात्रोत्सेधं, तद्धीनं वा कारयेत् ॥ षूदत्रिंशुर्देगुलान्तं त्र्युंगुलवृध्द्या नवधा पात्रविस्तारम् अर्धागुलभित्युन्नतं द्वियवमोष्ठविस्तारं, शेषंयुक्त्यैवकारयेत् ॥ पानीयपात्रम् पानीयपात्र सौवर्ण, राजत, ताम्र, कांस्यंवा, विस्तारंषडंगुल, समांगुल वा, दर्शनीयं कारयेत् ॥ . . . . ताबूलपात्रम्