पृष्ठम्:विमानार्चनाकल्पः.pdf/146

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

O विमानार्चनाकल्पे महाशाखें 3গু বুলবুলিণ্ডা: uকল: आवहनपात्रादीना लक्षणम्। अथ पात्रपरिच्छदानां लक्षणंवक्ष्ये - मानाऽङ्गलेन, मात्राऽडुलेन, धुबबेरस्यदेहलब्धांगुलेन वा, सुवर्णरजतकांस्यानामन्यतमेन चतुर्डुल सिकायुक्त, ताभ्यांवियुक्त वापि, एवमावाहन पात्रम, तथा पाद्याचमनपात्रोदकं पात्रम्, प्रत्येकं शंखंवाऽऽहरेत् ॥ पुष्पपात्रस्य लक्षणम् । पत्रैस्तालपात्रैर्वा फेलावत्कारयेत्। गन्धपात्रस्य विस्तारं वेदांऽगुलं, तस्योदर विशालं पंचांगुलं, अास्यतारं वेदांगुलं, तत्पिधानं यथोचितं कारयेत् ॥ धूपपात्रं ताम्रेण पित्तलेन वा षडंगुलविस्तारं, तावदेवोत्सेधं, i, बाह्येऽष्ट दलान्वितम् अधस्ताद्दिवपादं, तदुत्सेधंद्व्यंगुलम् दंडं, दिव्यं रीणाहद्विवक्त्र, छे दव्यंगुलेनेभपादबदेक पादं वा कुर्यात्। अथवा पादं व्यंगुलोत्सेध, पवां पूर्ववत्यात्रकृल्वा यथाहमग्न्यंगुलोच्छयं मुकुलाकार मनेकसुषिर्युक्तं शेषं युक्त्यैव कारयेत् ॥ i शरांगुलविस्तारम्, अर्धाऽगुलोष्ठम्, अश्वत्थपत्राकारम्, व्, यत् । چ*