पृष्ठम्:विमानार्चनाकल्पः.pdf/143

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पटलः 23 107 कलातिर्यक् ञ्यर्धांगुलमर्धांगुलं तुगं मधरम् । षङ्यवोन्नतं हनोर्गलं गलात्कंठमंगुलं ढ्व्यंगुलं नवतालं कर्णतारं द्विभागं बाह्वोस्सीमायवत्रयंवक्षो दशामकोलविस्तारं श्रोणीभागं चतुर्भागंकटीचाष्टाशांगुलं पंचांगुलंलिंगदैर्ध्यं विपुलंद्व्यंगुलं मुष्कालंबंभागं ऊरुविश्हालं यमं जानु द्विभागं जंघाषण्मात्रा नळकावेदांगुलं प्रपदंपंचांगुलं तलाग्रततंत्रिकोलं कलाग्रतारं अंगुष्ठंद्विगुणायामं सयवंभागं प्रदेशिन्यायामंतार मध्यर्धांगुलं मध्यमादिक निष्ठांतानामेकैकमर्धांगुलहीनमायामं समषट्पंचयव विपुलं यथा क्रमेण कारयेत्।

      मध्यमं नवतालं - सत्र्यंगुलं नवतालमूर्धन्यंगुलहीनं नाभेरर्धंगुलं ऊरोरेकांगुलं सकूथि अंगुलं मध्यमनवतालविस्तारादीनि कारयेत्।
     कनिष्टंंनवतालं हिक्कायानाभ्यंतत्रिककृत्(त्र) द्वयम् ऊरुदीर्घंजंघायाममेकांगुलहीनं कृत्वान्यत्सर्वं मध्यमनव तालवत् वाह्वादीनांविशालंद्वियवहीनंकक्षांतरकुक्षिश्रोणीकट्यूरुजानुतलेश्रेष्ठांगुलहीनं शेषंपूर्ववदाचरेत्॥
     स्त्रीणांकेशांतंसमं भ्रूलतासंगमंसार्धयुगंभागं पुटांतं पुटांताद्धनु स्त्रिमात्रार्धं सर्वासांगलं नेष्यते शेषं पुंरूपवद्विस्तारायामंग्रीवादोर्विपुलं वह्निकल कोर्परंपंचांगुल मणिबंधंत्रिमात्रं षड्यवयुगं तलं यवोनविपुलाः शेषांगुल्यः शेषांगुलि विस्तारं कक्षानवार्धंतालवत् स्रीमूरुतदर्धंगुलं हीनं पादांगुलिविपुलंयवोनं शेषंविपुलं पूर्ववत्कारयेत्॥
   अष्टतालं त्रिविधं - उत्तमादि क्रमेण श्हिरोमानंद्विमात्रार्धं मुखमेकांशांगुलं ग्रीवायतं त्रिमात्रार्ध्ं मुखत्रयंकाया द्वाव्रिंशत्यंगुलम्ऊरूजानुत्रिमात्रं जंघाचोरुसमायामा तलंत्रिमात्र मूरुर्दीर्घसमोबाहुः कोर्परंद्व्यंगुलं प्रकोष्टं सप्तदशांगुलं द्वितयंमध्यं मध्या(मा) त्पंचमात्रानामिक चतुर्थवा मात्राधिकातर्जनी, ञ्यर्धमात्रायामाकनिष्ठा तत्सममंगुष्टंतासामन्तरंक्रमान्नवाद्रिवस्वब्धिपंचवया स्तेनालंबघनं तलाबाह्वोरघस्तात् हस्ततारं नवतालबत्सप्तांगुलविशालं दोर्मूलं मुखस्यविपुलं नेत्रान्मुखांतं हन्वंतरं चतुर्दशयवार्धकर्णविसृतिः केशांताद्भ्रुद्विमात्रं हक्सूत्रंद्व्यंगुलं पुटंपुटाद्धनुस्सार्धरुद्राक्षी कंठमानं त्रियवंगुलं कंठवित्सारं सप्तमात्रं नेत्रायामसमं कर्णतारं द्विगुणायामं नालंशरार्धंगुलं कण्नित्रां तयोः कंठाद्धनुर्द्वाविंशतियव मेकोनविंशत्यंगुल 

मुत्तरतारं चतुर्यवं त्रयोदशांगुलं मध्यश्रोणी तस्मात्कालाधिकंलिंगायामंयवांगुलं रुद्रांगुलं ऊरुविस्तारं जानुनवांगुलं