पृष्ठम्:विमानार्चनाकल्पः.pdf/144

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 विमानार्चनाकल्पे महाशास्त्रे

जंघापंचांगुला नलकासार्धवेदं प्रपदंना(ता) लविस्तारं सार्धपंचांगुलम् एवमंगप्रत्यंगं कारयेत् ॥

   नरनारिणांमध्यमाष्टतालेन शिरस्यर्धांगुलं हीनंमुखंकंठं च पूर्ववत् तौसार्धंगुलहीनं कायं त्रिताल मूरूत्रिसप्तमात्र जानुत्र्यंगुलं जंघाप्रकृत्यंगुलं चरणंजानुसमं विस्तारदीनि पूर्ववत्॥
     स्त्रीणामापिसमंदीर्घ ग्रीवोर्ध्वविस्तारं सार्धपंचांगुलं कर्णतारं दोर्विसृतिस्सार्धवेदाग्निनेत्राणि कोर्पराद्या कंठांतं पंचांगुलायामं वेदार्धं मध्यमांगुलि स्सप्तयवांतरं क्रमादेवतदायतम् अन्यांगुलीनांतलंतुर्यांगुलवित्सार पंचदशांगुलिं वक्षस्तनौसप्तांगुलौ स्तनादधौरुद्रांगुलं श्रोणीसप्तदशांगुल कटीचैकोनविंशातिः सार्धपङ्त्यंगुलं नाभ्यूरूजानुजुघास्विंद्रियांगुलं नलकाञ्यंगुला सार्धपंचांगुलं तलं युक्त्या कारयेत्॥
   मुखेप्येकांगुलंहीनं नाभावेकांगुलं क्षीणं ऊरावेकांगुलंजंघायामध्यर्धविस्तारं भवेत्॥
      सप्ततालविभागं शिरोंगुलं मुखंरुद्रांगुलं कंठंत्रिमात्रं नाभ्यंतरंविंशत्यंगुलम् योनिर्नकला दशनाभि कला जघोरुतुल्या तलंनवत्यष्टांभोष्टभागावहेश्विन्पगुलैः स्तनस्कंधोरोर्मध्यश्रोण्योरुजंघातलान्येवंविशालरूपं कारयेत्॥
    षट्तालैरेकतालमात्रोमुखं पंचतालायतं कंठं तस्मातन्योन्यंतहे शकलाचोरू रष्टादशांगुलायतोजानुत्रिमात्रं जंघोरुसमायामा तलंजानुसमं नरोक्तविपुलोन्नतं वंशदडोन्नतं प्रकोष्टककुदौनवमात्र भुरोनासासमोन्नतं उग्रवदनं शेषांगुलं नराकारवत्कारयेत्॥
    मुखमेकांगुलं क्षीण मूरावेकं जंघायामांगुलं मध्यतलं जानुतनुग्रीवास्वंगुलानांतु मध्यतो मध्यस्यविस्तारं तुल्यं कारयेत्॥
    पंचतालविभागम् अंगुलं शिरोभागमंगुलं शिरोभागकेशांतं हक्त्रिमात्ना सार्धपुटांतं पुटाद्रुद्राक्षी हन्चंतंग्रीवाSश्विन्यायता नवाष्टसप्तांगुलायतं क्रमाध्हदयनाभिमेढ्रांतम् ऊरुरुद्रांगुलं जानुकला जंघोरुसमा पादंकलांगुलंपंचकलायामंतलं चंदोंगुलं बाहुप्रकोष्टं पंचकोलकं तलंभागयुगं मध्यंगुलायामं प्रदेशिनीतर्जनीद्विमात्रार्धं कनिष्ठांगुष्ठेञ्यंगुलं त्रियवार्धंत्रचतुष्पं च मात्राभिः क्रमाद्विस्तारं तलं प्रकोष्ठकोर्परबाहूनां मुखविस्तारम् अष्टांगुलार्धं कंडस्यविस्तारं सप्तांगुलं जगतित्रिंशढ्ंगुलम् उरःश्रोणी कटीनां