पृष्ठम्:विमानार्चनाकल्पः.pdf/142

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 विमानार्चनाकल्पे महाशास्त्रे

              पूजकादीनां तालम्।

पूजकुमन्योवीशशौषिकयोरिंद्रादिलोकपालानामन्येषां पसिवाराणांत्रयस्त्रिंशद्देवानां चाधमं दशतालं षोडशाधिकशतांगुलम् ॥ मूर्ध्नोमात्रात्रयंकेशांतं तस्मात् हक्सूत्रंद्वियवं भागंपुटान्तंसयवंभागं तत्समंहनोरंतरं गलमर्धांगुलं कंठभागंकंठा हृदयं हृदयात्नाभ्यंतं नाभेर्मेढ्रांतं सार्धांगुलंमुखम् ऊर्वायामंपंचभागं (पंचविंशत्यंगुलम्) जानुजंघाचोरुसमा चरणंभगम् ऊरुसमोबाहुः कॊर्परंदूव्यंगुलं प्रकॊष्ठंसार्धधुति सार्धषट्कलांगुलंतलांगुलं सार्धपंचांगुलंत्र्यंगुलंवक्त्रतारं कंठः सार्धचतुष्कलंवक्षः - कुक्षिश्रोणीकटिविस्तारं मध्यमदशतालस्योक्ततारर्धांगुलहीनं ऊरुजानुजंघा तलविपुलं भुजमूलं कंठततं दोर्मध्यदिविशालंद्वियवोनांगुलयवार्धोनविशालंं शेषंप्रत्यंगोपांगविस्तारंमद्यमदश तालोक्तमानेन कारयेत्॥

    सीतरुक्मिणीसत्यभामानांनवार्धतालं मुखं सद्वियवंतालं मुखायामात् त्रिगुणंकायं ऊरुद्विमुखं जानुभागं जंघाचोरुसमा पादंकंठशिरोयुगं मुखायामसमं कंठबबाह्यतारंयुगद्वयंदशांगुलं मुखं तिर्यक्कंठसद्वियवं शेषांगविपुलमुत्तमनवतालविस्तारा द्वियवाधिकंदोर्दीर्घं  

सार्धसंकृतिःकोर्परा द्व्यंगुलंसार्धधृत्यंगुलं प्रकोष्ठतलंषडंगुलायामं मध्यमाम्गुलिष्षडंगुला केशामंताहक् हशोनासायवंभागं ह्नुर्युगं शेषमुत्तम नवतालोक्तवत् कारयेत ।

     नवतालं त्रिविधं मूर्धामात्रं त्रिमात्रं केशांतं केशांतात् हक् ततो युगं पुटं पुटाद्धन्वंतं भागं गळमर्धांगुलंगळात्सार्ध त्रिमात्रं हिक्का हिक्काया हृदतयान्तं हृदयान्नाभ्यन्तंनाभेर्मेढ्रान्तंमुखत्रयं ऊरुडद्विमुखं जानुभागं जंघाचोरूसमा पादंतुरीयांगुलम्। 
        तलायामं चतुर्भागं बाहुदीर्घमश्विमुखं द्व्यंगुलं कोर्परंसार्धमुखं प्रकोष्ठंतलं षडंगुलं मध्यमांगुलिः तथैवाष्टत्रिंशद्यवा अनामिकातर्जनी तत्समभागायते अंगुष्ठकनिष्ठे दशबंध्वनुष्टुबुष्णिक्षड्यवविस्तारं क्रमाद्यंगुष्ठाद्यंगुलीनां तलम्।
    पञ्चंगुलं मणिबंधंत्रिमात्रं प्रकोसष्ठंपञ्चांगुलं कोर्परं तारं षडंगुलम् अष्टांगुलंबाहुतारं तिर्यक्शिरोदशांगुलं केशांताद्म्रूस्त्रिमात्रिका ततोक्षि तत्समन्नस्यं आस्चंततम गुलम् अधरं हनुशेषं धृङ्मध्यं दशकलं हशः कर्णांतं सुप्रतिष्टांगुलं कर्णायामं भागं नाळालंबंभागं तदेवपुकविस्तारं नालस्य