पृष्ठम्:विमानार्चनाकल्पः.pdf/141

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटलः 23 105

द्विकोलकंजंघाचोरुसमा पादंभागं तालायामं चतुर्भागुष्ठायतं चतुरंगलं तर्जनीतत्समा शेषांगुल्यः क्रमादर्धांगुलोनायताः ।। अंगुष्ठादि विशालंषोडशाष्ट (सार्धसप्त) सप्तषड्यवं नखायामं स्वतारार्धंपादाग्रतलविस्तास्यडंगुलं प्रपदस्य विस्तारं उन्नतंपंचांगुलं पार्ष्णिद्विकोलकमक्षिगुल्भांतरं पंचांगुलं नलकाविपुलंभागं जंघामध्यंत्रिकोलकं सप्तांगुलंजानुविस्तारम् ऊरुमूलंद्वादशांगुलं गजहस्तसमवृत्तमूरुमूलं नलकांध्रिकटीतारंद्विमुखं पीठंसप्तंगुलविस्तारं चतुरंगुलायत मूरु, अश्वत्थदलबाह्यवद्विपुलंमांसलंगुह्यं श्रोणीतारंतारा (कला) हश श्रेणीनेत्रायामविस्तारंसप्तांगुलं नाभ्यधः॥

   नाभिः षड्यवविस्तारं गंभीरोदरकुक्षिमध्यं चक्रां, (रुद्रां) गुलीविशालं (स्तनादधो) हृदयंत्रयोदशांगुलतारं स्तनतारंनवांगुलं चूचुकंत्र्यंगुलविस्तारंस्तनाच्च चतुरर्धांगुलं (अर्धांगुलं) स्तनमध्यं कक्षयोरंतरमष्टादशांगुलम् ॥
     छंदोंगुलंबाहुदिर्घं कोर्परंद्व्यंगुलायतं प्रकोष्टकं तारं धृक्कलांगुलं तलंसप्तांगुलायाम मध्यमांगुलंत्रिकलंपंचांगुलीनामेकातर्जनीअनामिकासमा अंगुष्ठकनिष्टकेतारा(द्विकला) यतेनवसप्ताष्टसर्त्तुयवविस्तारं क्रमादंगुष्टाद्यंगुलीनाषंडंशैकांशंचतुरंशैकांशंस्वाग्रांगुलतारं नखदीर्घंयवाधिकषडम्निवेद् भूतऋतुसप्तांगुलविस्तारं क्रमान्मणिबंधलप्रकोष्ट्मध्यकोर्परदोर्मगध्यभुजमूलं च कर्णविस्तारं समांगुलं मुखंद्वादशांगुलं कुक्कुटांण्डसमाकारं केशांतात् भ्रूद्विमात्रूर्धं ततोक्षिद्वियवं ञ्यंगुलं, पुष्टादास्चं यवांगुलं तदर्धागुलायतमधरं यवांगुलंशेषं हनुः ॥
   कर्णाध्दनुस्त्रिमात्रार्धतुंगं शेषंपूर्ववत्। कतकांगुलस्य चोत्तुंगंस्तनाक्षिसमं तन्मणिबंधान्नभेरंतरं सार्धत्रयोदशांगुलं तत्पार्श्वेमध्यंबाह्वन्तरंसप्तांगुलं तथाप्रसारित हस्तस्य पार्श्वबाह्वन्तरं रसांगुल मणिवंधादूरुमूलांतरंवेदां गुलं तदर्धंकराग्रादूरुमध्यांतरंनीत्वा मूर्ध्निपार्श्ववामनेत्रसिते वामपुटेधरे हनौ सव्यस्तने सव्यपार्श्वे नाभेर्मध्ये वामोरुदक्षिणे वामांघ्रिपाष्णिपार्श्वं च सूत्रंप्रलंबयेत् एवं श्रीदेव्याः ॥ 
    महादेव्या:तद्विपरीतमार्गेण सूत्रंप्रलंबयेत् अंगुष्ठांतरंसार्धत्रयोदशांगुलं त्रिभागैकभागंपाष्णर्यंतरं शेष्ं युक्त्या कारयेत्॥