पृष्ठम्:विमानार्चनाकल्पः.pdf/140

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104. विमानार्चनाकल्पे महाशास्त्रे हिक्काद्विवयनिम्ना जतृरेखाद्व्यंगुला नाभिर्दक्षिणावर्त्ताषड्चव निम्नायतोंद्रियंगुला नाभे:श्रोणीपार्श्वेत्रिकलांगुला दव्यर्धांगुला कटी श्रोण्याशेषंमेढ्र्पीठं सार्धपंचांगुलायत, लिंग(गायाम) तारं द्विमात्रंमुष्कलंबं तुरीयार्धांगुलं तत्समविस्तारंवृषाननसदृशंमेढ्रं॥

   ऊरुबंधं रुद्राक्षांगुलं प्रतिष्टांगुलंद्वियवं जानुमंडलंविष्कंभं धनं द्व्यर्धमात्रं पार्श्र्वबंधं तुरीयांगुल पृष्टाज्जानु त्रिमात्रार्धयवतारान्वितं कोलकं कोलकं मध्यभागेशेषं पार्श्वयोरपि, जान्वंता (न्तरा) यिप्रस्त्यंतं तालं मत्स्यवदुन्नतं; पृष्टजंघाश्रितं मत्स्य (पाष्णिद्व्यंगुल विस्तारा) वद्व्यर्धकला विस्तारं नळकापृषृपार्श्वद्वयांतरं तद्बहिर्गतेSक्षगुल्फयोस्तुंगंमनुपङ्तियवौर्विपुलं क्रमेणाष्टादशादिति जगतियवं प्रतिष्टार्धांगुलं पर्ष्णितारं तत्तृंगंक(श) रंगुलं सार्धप्रपद्तुंगमंगुष्टं द्व्यंगुलघनं शेषाणिविस्तार समं तुंगान्यष्टयवविस्तारंदैर्य्यम् ॥
    अंगुष्ठनखमुखेद्विपाश्वेद्वयोस्तुरीययवं नीत्वानखं नयेत्, चतु(स्तली)रर्धचतुस्सार्धात्रिभिर्यवैः क्रमान्नखानांविस्तारं तर्जन्यादिकनिष्ठांतं त्रियवं तदर्धोन नखायतास्तस्चांगुष्टयोरंतरंचतूर्यवंपर्वद्वयं अंगुष्ठान्यानि त्रिपर्वाणि

स्वतारसदृशमग्रपवांतं यवाधिकमंगुष्ठपर्वमूलाग्रं ज्येष्ठां (शेषां) गुलीनांद्विय वाधिक्यमेजकैकं सर्वांगुलिमुलानां मासलं पाष्णिभागे तलं पंचागुलायामं शेषंवर्त्तुलं कारयेत् । पादौद्वौ चक्रशंखरेखासमन्विती सर्व सुव्यक्तमंसुसं पूर्णंबेरं सलक्षणं चक्षुर्नंदनमूर्ध्वकायमथोकायंसममेवं कृत्वा,सर्वत्र विष्कंभात् त्रिगुणंवृत्तंवत्परिमाणंस्यात् सर्वेष्वंगेष्वेकयवादि षड्यवांतंहीनाधिक्यं न दोषायभवथि। तस्माद्यथोचितं युक्त्याकारयेत् ॥

    अथ देव्योः मानम्-मध्यमंदशतालंसविंशतिशतांगुलं त्रिनतंद्विभुजं समभागंनतमानं चतुरंगुलं श्रीदेव्या दक्षिणपादं स्थितंवामपाद्ं कुंचितं दक्षिणहस्तंप्रसारितं तदूरुमूलालंबितं वामं पद्मधरंहेमाभाम् ॥

महीदेव्यावामपादंस्थितं दक्षिणुपूादंकुंचितं दक्षिणहस्तं उत्पलधरं वामंप्रसारितंतदूरुमूलालंबितं श्यामाभां किरीटाद्याभरणान्विताम् ॥

  मूर्ध्निकेशांतंभागं तस्मान्नेत्रंषड्यवंभागं नेत्रात्पुटांतं चतुरंगुलं पुटाद्धन्वंतं षड्वंत्रिमात्रं हनोःकंठंद्विकलं कंठाध्हदयांतं हृदयान्नाभ्यान्तंनार्भेर्योनिमूलांतं त्रयोदशांगुलं, तस्मादूर्वायतं षड्विंशत्यंगुलं जानु‌-