पृष्ठम्:विमानार्चनाकल्पः.pdf/131

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ted: 22 95 ध्रुवबेरपीठम् ध्रुवबेरस्य पीठोत्सेध द्वारोत्सेधस्याऽष्टांशैकांश, षड्भागैकांश वा, भुर्वगोत्सेधसमम्, अध्यर्धं, द्विगुणं वा, समवृत्तं, पद्माकारं, चतुरश्रं, त्रिमेखलं वा कारयेत्। अथवा कौतुकपीठात्पश्चिमभार्ग पीठोत्सेधमानेन समस्थल कृत्वा देवीभ्यां सह देवं संस्थापयेत् ॥ कौतुकादीनां पीठलक्षणम्। कौतुकादीनां पीठं तत्तद्रव्येण बेरायामस्य त्रिचतुः पञ्चषट्सत्पाऽटनवभागैकभाग तस्योध्र्वपयोच, तृतीय भागैकभाग (भिन्नमभिन्न) बा तस्यार्धशोनमूर्ध्वदलोत्सेधं, तस्यविस्तारम्, अधः पद्मविस्तारात् शंकंपं, त्र्यंशंकंठं, एकांशंकंपं, द्व्यंर्धाशां महापट्टिकां कृत्वा सं ीठोक्तुंगं बेरोक्तुंगं त्रिधाकृत्वा एकांशं, तदष्टांशाधिकं, तदष्टांशोनं वा, विस्तारं, द्विगुणंदैध्र्यं त्रिगुणं वा, अन्यत्सर्वं पूर्ववत् । एवमासनपीठं कल्पयेत्। पाश्र्धयोरुभयो: शंकूसुषिरं या कारयेत्। स्त्रिदश्येकांगूलविस्तार, विस्तारं, दशाषोडशांगुलं,