पृष्ठम्:विमानार्चनाकल्पः.pdf/121

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

te: 20 8. बालापति र्मुगध्वजवाहनो जकारबीजो रेवतीजो मृदंगरवो जांबवो "जांबवं बालरूपं दर्शनीयंसुंदर' मिति ॥ असुरस्य ऐशान्यां श्यामाभो रक्तांबरधरो द्विभुजः शूलधरी रक्तुकेशु दष्ट्रामुुखो नीलापतिः खरध्वजवाहनो घोरमूलः अमृताद्यक्षरबीजोऽसुरः 'असुरं दैतेयं घोररूपं भयानक' मिति ॥ अन्तराके किन्नरमिथुनस्य अन्तराठे प्राच्यां पश्र्विमाभिमुखं पक्षिपादं पुंख्त्रीरूपोघ् र्वकायं पक्श्युतं वीणातालहस्तम्

नामाध्यक्शरबीजम् वाायुवाहनं नाठध्वजं स्वररवहस्तजं  किन्नर मिथुनं ‘किन्नरमिथुनं तीर्थं संगीत पक्षिरूपिण' मिति ॥

प्रहृदस्य तद्दक्षिणे पश्चिमाभिमुखो रक्ताभ स्सितांबरधरो जटाधरः पुष्पहस्तो द्विभुजः प्राणेशोऽश्वध्वजवाहनो रोहिणीजः शंखरवः प्रणावाद्यक्षरबीजः प्रह्लादः 'प्रह्लादं प्रजननं विष्णुभक्तं गदाधर’ मिति ॥ मदनस्य तद्दक्षिणे च उत्तराभिमुखखः श्यामाभो रुग्मांबरधरो द्विभुजः इक्षुचाप पुष्पशरो रतिपतिः मकरध्वजवाहनः पुनर्वसुजातः स्वररवो मकारबीजो मदनो 'मदनंकामं सुंदरंदिव्यरूप' मिति ॥ विपायाः । तत्पश्चिमे च

  उत्तरामुखा पाटलिपुष्पनिभा रक्तवस्त्रधरा पुष्पहस्ता द्विभुजा कृष्णकुंचितमूर्धजा ललाटोपरि पुष्पचुडासमन्विता   
हंसध्वजवाहना         शुकस्वररवा विद्यादिबीजा विपा विपां विध्युद्रूपां विशालांर्गी मेधा मिति॥

व्यजिन्या:पश्विमे प्राङ् मुखा हैमाभा श्यामाम्बरधरा दिव्भुजा पुष्पहस्ता कृष्णकुंचितमूर्धजा वीणावेणुरवा शुकध्वजवाहना चित्राजाता नामाद्यक्षरबीजा व्याजिनी 'व्याजिनीं सुभगां सुन्दरीं विशुद्धा मिति ॥