पृष्ठम्:विमानार्चनाकल्पः.pdf/12

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्वापयामास तथा साङ्गोपाङ्गानिसर्वशः काश्यपोऽत्रि र्मरीचिश्चवसिष्ठोऽङ्गिरसोह्महं पुलस्त्यः पुलहश्चैवक्रतुश्चनवसंख्यकाः एते विखनसः शिष्याः लोकानुग्रहकारिणः इति । तत्रैवालयार्चागृहार्चेति उभयोरर्चनविध्योः श्रुति चोदितत्वं प्रदर्श्य विष्णुपुरुषसत्याच्युतनिरुद्धाख्यपंचमूतर्त्यात्मकस्य भगवतः पुरुषोत्तमस्य पूजामपि श्रुत्या एष पुरुषः पंचधापंचाग्निः इत्यादिकया सूचयति । किं च, ये वैखानससूत्रेण संस्कृतास्तु द्विजातयः। ते विष्णुसदृशा ज्ञेयाः सर्वेषा मुत्तमोत्तमाः ।

विष्णोः प्रियतमा लोके चत्वारः परिकीर्तिताः । अश्वत्थः कपिला गाव स्तुलसी वैखानसाद्विजाः ॥ वैष्णवेषुच तेश्रेष्ठाये वैखानससूत्रिणः । इत्येवं सूत्रिणां प्रशंसयासूत्रकारस्यैव महतीप्रशंसा कृता भवति। पूजा वैखानसैर्विप्रैरालयेस्याद् विशेषत: सर्व संपत्करंचैव सर्व दुःख विनाशनं कौर्मे । मच्चिन्तामद्रतप्राणा: मयि संगत मानसा: अनन्यशरणा राजन् तस्माद्वैखानसा वराः ॥ पांचरात्रे-पॉष्करसंहितायां विप्रा वैखानसाख्या ये ते भक्ता स्तत्वमुच्यते । एकांतिनः सुसत्वस्था देहांतं नान्ययाजिनः। कर्तव्यमितिदेवेशं संयजन्ते फलं विना प्राप्नुवन्तिच देहांते वासुदेवत्वमब्जज ! इति अतएव शरणागतिदीपिकायां वैखानसानां प्रशस्तिर्यथा "त्वां पांचरात्रिकनयेन पृथग्विधेन वैरवानसे न च पथा नियताधिकाराः ।