पृष्ठम्:विमानार्चनाकल्पः.pdf/11

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अादिकालेतु भगवान् ब्रह्मातु विखना मुनिः । यजु: शाखानुसारेण चक्रे सूत्रं महत्तरं । वनाश्रमाचारयुतं श्रौतस्मार्तसमन्वितं । यस्मिन्नेवतु संप्रोक्तं सूत्रं विखनसा परं, वनस्थानांतु सर्वेषां विधिश्श्रामणकोभिधः, वानप्रस्थास्ततस्सर्वे येद्विजाअन्येचसूत्रिण: तत्सूत्रविध्यनुष्ठानात् स्मृता वैखानसास्तु ते यत्सूत्राद्यंतमध्येषु भगवान्विष्णुरव्ययः, यष्टव्यो गीयते यस्मात्, सर्वसूत्रोत्तमंतु तत् । वेदे वैखानसे सूत्रे योधर्मः परिकीर्तितः । सर्वेस्सधर्मोनुष्टेयो नात्र कार्या विचारणा ।भृग्वधिकारेच वैखानस सूत्रस्च सर्वथा वैष्ण्वत्वं,सर्वसूत्रोत्तमत्वंच उद्रुष्यतं । गृहीत्वा पाणिनाविष्णुः तमुवाच मुदान्वित: । श्रीभगवानुवाचः -- विखन स्त्वं महायोगिन् लोकसंरक्षणायवॅ । श्रुत्युक्तेनैव मार्गेण मत्पूजां कुरुसादरम् श्री विखनाः । विधिना केनमन्त्रेण त्वत्पूजां करवाण्यहम् । वद स्वामिन्महाविष्णो त्वद्भृत्यस्य ममाव्यय ।श्रीभगवान् ****** संगृह्य वैष्णवान् मन्त्रान् साङ्गवेदानुपादिशत् । द्वयंच मूलमन्त्रादीन् उपचारक्रमं तथा । जपहोमार्चनध्यानक्रमश्चोपदिदेशह। मानुषं दैविकं किंच सर्वशास्त्रं हरिस्स्वयम्। उपदेशक्रमेणैव कृत्वैवाध्ययन् मुनिः । ततोभगवताग्नप्तः सृष्ट्वा तान्नवसंख्यकान्