पृष्ठम्:विमानार्चनाकल्पः.pdf/118

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 वभानार्चनाकल्पे महाशारन्न वत्सरस्य अाग्नेय्यां पद्मपत्रनिभाः पुष्पांबरधराः द्विभुजाः दण्डहस्ताः शशध्वजवाहना:शडुरवा:स्वातीजाता (नित्या) नित्यादि बीजा स्रुगणानामीश्वरा वत्सरान्वसुसुतान्निधीन् धर्मसूनुका निति ॥प्राणादीनाम् नैऋत्यां कनकाभा स्सिताम्बरधराः द्विभुजाः असुधाराः प्लवङ्गवाहनाः शङ्खध्वजाः हंसरवाः स्वात्युद्भवा यकारबीजादायिनीश्वराः प्राणादयः 'प्राणमपानमुदानं व्यानं समानं’ मिति ॥मरुताम् वायव्यां धूमाभाः सिताम्बरधराः द्विभुजाः असिधराः प्लवङ्कवाहनाः शङ्खध्वजाः हंसरवाः उद्दधिनीशाः यकारबीजाः मरुतो ‘मरुतोलोकधरान् सत्पसत्पगणान् मरुद्तीसुता' निति ॥शत रुद्रणाम् ऐशान्यां पश्चिमाभिमुखाः श्वेताभाः व्याघ्रचर्माम्बराः नीलग्रीवा रिन्ननेत्राः पिङ्गनेत्राः शकारबीजा अन्यत्सर्वरुद्रवत् 'शतरुद्रान् औषधीशान् त्र्यंबकान् कपालपाणी' निति ॥ एकादश रुद्राणाम् तदक्शा अन्तराले पश्चिमाभिमुखाः श्रेतवर्णा व्याघ्रचर्मबरधरा नीलग्रीवा खिणेत्राश्वा अन्यत्सर्व रुद्रवत्, एकादश रुद्राः 'अजैकपादम्। अहिर्बुध्न पिनाकिन पराजितं मृगव्याध शर्व निक्रतिम् ईश्वरं कपालिन भवं स्थाणु' मिति ॥ द्वादशादित्यनाम् तदक्सने पैष्वमाभामुखा भास्करवत् द्वादशादित्याः 'धातारम् अर्यम्णाँ अम्सु मित्रं वरुणं भगम् विवस्वन्तं पूषणं पजैन्यं त्वष्तरम् विष्नु मिति ||