पृष्ठम्:विमानार्चनाकल्पः.pdf/117

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैशाखिनी रक्तवणा श्वेताम्बरधरा षणमुखी शक्तिपाणीः; वैष्णवी श्यामलाङी पीताम्बरधरा शहचक्रधरा; वाराही कृष्णश्यामनिभा रक्तवरन्नधरा शरन्नपाणिः;इन्द्राणी श्यामाभा रक्ताम्बरधरा वज्रपानणिः; काळी श्यामाभा रक्ताम्बरधरा सुदंष्टू शूलपाशकपालिनी च, एना एकप्रासादे समासीना नामाघरबीजाः पिशाचध्वजवाहनाः आद्रोद्रवा गणध्वानियुताः सत्पमातरः 'ब्रह्माणीं पिङळां गैरिं सवेतोमुखीं; सरीइत्प्रयां विश्वरुपां उग्रांगणेश्वरी; वैशाखिनीं शिखण्डिनीं गायत्रों षण्मुखीं, विश्वगभी विषोर्मिणां कृष्णां रोहिणीं, वाराहीं वरदाम् उर्वी वज़दंष्त्रम् जयन्तीं कौशिकीं इन्द्राणीं घनाघनां, काळीं नाळिकादंट्रां विषहां वेदधारिणी' मिति ॥

जयादीनामष्टानाम् पश्व्वीमे प्राड्मुखा अतिरक्ता शुकपन्ननिभांबरा जया,हाटकाभाशुकपत्रनिभाम्बरा विजया, हरिताङी रक्तवरन्नधरा विंदा,कनकाभा श्वेतवरन्नधरा पुस्टिका,धातकी पुष्पसंकाशा झषपत्रनिभाम्बरा नंदका,कृमुदाभा सस्यश्या मनिभाम्बर कृमुद्वती,उत्पलनिभा नीलांबरधरा उत्पालका,अशोकपत्रनिभा शुकपत्रनिभाम्बर विशोका च, एताः पद्महस्ताः द्विभुजाः कृष्णकुञ्चितमूर्धजाः वीणा वेणुरवाः शुकध्वजवाहना: नामाद्यक्षरबीजा धनिष्ठाजा जयाघाः,'जयां सुखप्रदां समृद्विनीं भद्रां,विजयां विशोकां पुण्यां कामानन्दं,विंदांलाभां अप्रमतां अजेयां;पुष्टिकां अमोघवतिं पुण्यां प्रमतां,नंदकां मधुजननीं सुमुक्त सुभगां, कुमुद्भर्ती सुबह सुसंभरां निवृर्ति, उत्पलकों सुगंधिनीं सर्वामोदां सर्वाल्मिकां, विशोकां धनराशि कामानन्दां अक्षताममित्ता' मिति ।समरोहिणीनाम् उत्तरे दक्षिणामुखा स्सर्वा मरकतप्रभाः पुष्यांबरधराः पुष्यहस्ताः द्विभुजाः कृष्णकुश्चितमूर्धजाः मयूरध्वजवाहनाः मृदङ्गशब्दरवाः रोहिणी जाता नामाद्यक्षरबीजा स्सप्तरोहिण्यः कुण्ठिनी नन्दिनी धरित्री रजतप्रयां ग्रन्थिनी बेगिनीं प्रजयां प्रबर्हिणों, कृछूिणीं शाखिनों वाहिनीं योक्रिणों कुण्डिनीं जारिणीं छर्दिनीं प्रवाहिनीं विकारिणीं दामिनीं बैसिनीं विद्युतां, दद्रुणीम् इन्द्करां सैमनसीं प्रविघुताम्,ईन्द्रियविकारिणा अवंति गङावाणा सृजन्ती' मिति||