पृष्ठम्:विमानार्चनाकल्पः.pdf/116

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8O विमानार्चनाकल्पे महाशास्त्रे पङ्तीशस्य पश्चिमे दक्षिणभागे प्राङ्मुखः श्यामवर्णः नििषतांबरधरो द्विभुजः खङाकेटकसंयुक्त किरीटी भूतध्वजवाहनो नंदितापतिः उत्तरोद्भवो वराद्यक्षरबीजो वंशरवः पङ्तीशः 'पङ्तिशं मित्रं वरदं भूतनायक' मिति ॥पवि उत्तरे प्राङ्मुखः अ श्वेताम्बरधरो नपुंसको वृषभवाहनो गलकाध्वजः उग्ररवः ऊम्योयुधः सौम्यजः पराद्यक्षरबीजः पवित्न्ः ‘पवित्रं मंत्रंजप्यं शुद्ध' मिति ॥पावनस्य उत्तरे दक्षिणाभिमुखः पिङ्गाभः श्यामाम्बरधरः अन्यत्सर्वपवित्रवत्, पावनः ‘सर्वतीर्थजलं पुण्यं पावनं पुण्यपूजित' मिति ॥तक्षकस्य तत्पूर्वे दक्षिणाभिमुखः श्यामवर्णः हेमाम्बरधरः पञ्चसप्तफणायुक्तो जरापतिः हस्ततालरवः अश्लेषाजोऽजगरध्वजवाहनः तटाद्यक्षरबीज स्तक्षकः ‘तक्षकं सर्पराजं क्षितिजं धराधर' मिति |।पश्चमावरणे कुह्वाःपान्चमावणे पुर्वद्वारोतरे पैश्व्ँमाभिमुखा श्यामाभा पुष्पवत्रधरा पझ्हस्ता द्विभुज कृष्णकुंचितमूर्धजा शुकस्वररवा खगध्वजवाहना नामाद्यक्षरबीजा कुहूः 'मेदिनीं कुहूं सुदंष्ट्रां क्षमा' मिति ॥अनुमत्या: तद्दक्षिणे पश्चिमाभिमुखा सितश्यामा जपाम्बरधरापुष्पहस्ता द्विभुजा खड्गध्वजवाहना शुकस्वररवा तताद्यक्षरबीजा अभिजिजाता अनुमतिः 'अनुमतिं स्वरूपां तन्वङ्गीं सुभगा' मति ॥सपतमत्रुनम् तद्दक्षिणेच उत्तराभिमुखा ब्रह्माणी चतुर्मुखी रुक्मवर्णा रक्तवस्त्रधरा कलशाक्षमालायुता; सरिलिप्रया श्वेतवर्णाकृष्णांबरधरा त्रिणेत्रा शूलपाणिः;