पृष्ठम्:विमानार्चनाकल्पः.pdf/112

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 विमानर्चनाकल्पे महाशा

       ललाटोपरिपुष्पचूडा कृष्णकुंचितमूर्धजा वीणारेणुरवा स्वात्युद्भवा
       कपोतध्वजवाहना सुराद्यक्षरबीजा सुरा ‘सुरां सुमुखीं विद्युद्रूूपां सुभगा'
       मिति ॥

                         सुन्दर्याः
          तद्दक्षिणे पश्चिमाभिमुखा कनकाभा सितांबरधरा पुष्पहस्ता
       द्विभुजा कृष्णकुंचितमूर्धजा वीणावेणुरवा स्वात्युद्धवा हंसध्वजवाहना 
       नामाद्यक्षरबीजा सुन्दरी ‘सुन्दरीं विशालां पद्माक्षीं पद्मवर्णिनी' मिति ॥
                         स्वाहायाः 
        दक्षिणे च उत्तराभिमुखा रुग्माभा रक्तवस्त्रधरा पुष्पहस्ता द्विभुजा  
    कृष्णकुंचितमूर्धजा हंसरवा विशाखाजाता नामाद्यक्षरबीजा स्वहा ' स्वाहां
    शुभाङ्गीं मृद्वङीं साधना' मिति ॥
                         स्वधाय:
         तत्पश्चिमे च उत्तराभिमुखा सितश्यामा कृष्णाम्बरधरा पुष्पहस्ता 
    द्विभुजा कृष्णकुञ्चितमूर्धजा शुकध्वजवाहना नामाद्यक्षरबीजा अग्निरवा 
    याम्यजा स्वधा ‘स्वधां समृद्धिं कुलवर्धिनीं सन्नति' मिति ॥
                        संह्लादिन्याः
          पश्चिमे प्राङ्मुखा कनकाभा सिताम्बरधरा पुष्पहस्ता द्विभुजा 
     कृष्णकुञ्चितमूर्धजा वीणावेणुरवा हंसध्वजवाहना मूलोद्भव नामाद्य-
     क्षरबीजा संह्लादिनी ‘संह्लादिनीं वरारोहां मायाङ्गी मुदवर्धिनी’ मिति ॥
                         राकागा:
          उत्तरे दक्षिणाभिमुखा हेममिश्रसिताभा रक्ताम्बरधरा घुष्पहस्ता
      द्विभुजा कृष्णकुञ्चितमूर्धजा वीणावेणुरवा हंसध्वजवाहना मूलोद्भव 
      नामाद्यक्षरबीजा अभिजिज्जाता राका 'राका  मख्यां रत्नाङीं वरानना' मिति ॥
                       खिनीबाञ्मा
       तत्पूर्वे दक्शिणाभिमुखा सित​श्यामा शमीपुष्पानिभाम्बरधरा पुष्पहस्ता
  द्बिभूजा कृष्णकूञ्चितमूर्धजा घनस्तनी प्रथश्रोणी हंसध्वजवाहना शकस्वररवा