पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५३

सङ्गीतनाट्ययोर्नैपुण्यम्.

सङ्गीते नाट्यशास्त्र च प्रभूतं पाटवं कालिदासस्यासीत् । वाद्येषु-सूर्य-मुरज- पुष्कर-वल्लकी-मृदङ्ग-मर्दलादीनां वर्णनं स्थाने स्थानेसमुपलभ्यते । तत्रापि वीणायाः प्राधान्यं कविवरकृतिषु दरीदृश्यते । मयूर-नृत्यस्य सौन्दर्यं, केकायाश्च माधुर्यं कालिदासस्य मनोरञ्जयत् । सर्वेष्वपि नाटकेषु नाट्यकलायाः प्राधान्येन प्रदर्शनं तु कृतमेव । मालविकाग्निमित्रे 'नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम्' इति कथयता कविवरेण नूनं नाव्ये निरतिशयं हार्दिकं प्रेम प्रकाशितम् । नाट्यभावयोरन्योन्यसंवलितः सम्बन्ध एकत्र मिलितयोश्च तयोश्चमत्कारातिशयः “अङ्गैरन्तर्निहितवचनैः” (२-८) इति पद्ये मालविकाया नृत्यवर्णनावसरे निपुणमुपवर्णितः । विक्रमोर्वशीयेऽपि----

 "मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयो निबद्धः" (२-१७ पृ० ८२) इति पद्ये भरतप्रणीतनाट्यशास्त्रविषयक आत्मन आदरातिशयः प्रदर्शितः। दिव्यसङ्गीतनाट्यनिपुणाया उर्वश्या मानुषसङ्गीतनाट्यनिपुणायाश्च मालविकायाः कलाचातुर्यस्य वर्णनं सम्यग् विदधतः कालिदासस्य परमवैदग्ध्यं सन्देहानास्पदमेव ।

 नृत्यशास्त्रे परमप्रवीणो महाकविः अतिमात्रमलंकृताया नट्या रङ्गप्रवेशं; नृत्यकलायाः, अभिनयस्य, सर्वाङ्गसौष्ठवाभिव्यक्तेश्च कृते साधु नामन्यत । तामेव स्वसम्मतिं परिव्राजिकामुखेन मालविकाग्निमित्रे प्रतिपादयामास- "सर्वाङ्गसौष्ठवाभिव्यक्तये विरलनेपथ्ययोः प्रवेशोऽस्तु" । आधुनिकभारतीयनृत्यकलाचतुराणां पाश्चात्यनाट्यशास्त्रकुशलानां चाद्यापि नास्मिन् विषये कोऽपि विशय इत्यहो महानुभावस्य कालिदासस्य प्रावीण्यम् यत्, परःसहस्रावधिवर्षेष्वतीतेष्वपि न तन्मतमसामञ्जस्यं भजते।

 भावहावैः सुसन्दानितस्य नृत्यस्य वाद्यगायनाभ्यां संमिश्रणं सामाजिकानां रसचर्वणाभिमुखं परमाल्हादजनकं भवतीति, कविवरेण कुमारसंभवाख्ये महाकाव्ये सूचितम्-

 "सुसन्धिबन्धं नन्तुः सुवृत्तगीतानुगं भावरसानुविद्धमि"ति । (७-३६)

 कालिदासीयेषु काव्येषु नाटकेषु च, तत्र तत्राकाशे नक्षत्राणीव नृत्यसङ्गीतकलावर्णनपरिप्लुताः सन्दर्भा बहुशो दृश्यन्ते । तत्राप्ययं विशेषो यत्, कविवररचनासु अतिसूक्ष्मा अपि, विद्वद्रसिकचर्वणामात्रगोचरा अपि कलाश्चित्रार्पिता इवोद्बोध्यन्ते। यथा हि विक्रमोर्वशीये-

 "गन्धुम्माइअ महुअर गीएहिं" (४-१२ पृ. १६५) इति पद्ये,

 'नृत्यति कल्पतरुरिति यदुक्तं तच्छाब्दमहिम्ना रसिकानां पुरतो दृग्गोचरमिव जायते । तथा च-

 अयमासारोच्छलितशैलतटस्थलीपाषाणमधिरूढः-

  'आलोकयति पयोदान् प्रबलपुरोवातनर्तितशिखण्डः ।
  केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥' (४-१८ पृ. १७३)