पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६८

शमयति गजान्० (पृ० २५०)

अमरमुनिरिवात्रिः (पृ० २५६)

तव पितरि पुरस्तात् (पृ. २५७)

(५१) अधोनिर्दिष्टानां पदानां नातिदीर्घा वैयाकरणी वस्तुपरिचायिका टिप्पणी कार्या-

नान्दी, प्रस्तावना, मारिषः, सूत्रधारः, भावः, कुररी, नरसखः, केशी, मेनका, सोमदत्तः, दिष्ट्या वर्धसे, हेमकूटः, कल्पः, पुरा नारायणेनेयं अतिसृष्टा मरुत्वते, चित्ररथः, जयोदाहरणं, देवच्छन्दकः, ब्रह्मबन्धुः, निपुणिका, अतिमुक्ता, अहल्या, शिखाबन्धिनी, प्रतिष्ठानं, तिरस्करिणी, पत्रवाणः, अविदाविद भोः, स्वस्तिवाचनिकं, मदिरेक्षणा, निक्षेपः,भरतः, लक्ष्मीस्वयंवरं, भट्टिनी, कौलीनं, भूमिका, शुद्धान्तः, वलभी, मणिहर्म्यं, प्रियप्रसादनं, खण्डमोदकः, अभिसारिका, शिखरिणी, रोहिणीयोगः,आर्यपुत्रः. वज्रलेपः, पुरोभागिनी, प्रावेशिकी, आक्षिप्तिका, द्विपदिका, गन्धमादनं, उदयवती, जम्भलिका, खण्डधारा, चर्चरी, प्रावृषेण्यः, भिन्नकः, नवशाद्वलं, खुरकः, वलन्तिका, ककुभः, पत्तलिका, कुटिलिका, द्विचतुरस्रकः, स्थानकं, सुरभिकन्दरः, संगममणिः, अकलुषः, महासेनः, वेधकः, कुम्भिलकः, आयुः, ऐलसूनुः, सत्यवती, जातकर्मादिविधानं, च्यवनः, जयन्तः, पौलोमी, अब्रह्मण्यं, दम्यः, गन्धद्विपः, अत्रिः, पाकशासनः, भरतवाक्यं, प्रवेशकः ।