पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥श्रीः॥

विक्रमोर्वशीयस्थश्लोकार्धप्रतीकसूची।


श्लोकः ।  पृष्ठं ।

अग्रे यान्ति रथस्य… १३ | आविर्भूते शशिनि तमसा १९

अग्रे स्त्रीनखपाटलं…. ५५ । आविलपयोधराग्रं  २३३

अचिरप्रभाविलसितैः. २२३।आश्वासितस्य मम नाम... २४८

अदः सुरेन्द्रस्य कृता-... ३६।इदं तस्या रथक्षोभात् ... १२३

अद्याहं पुत्रिणामग्र्यः.... २४४।इदं रुणद्धि मां पद्म-... १८९

अनधिगतमनोरथस्य... १४७।इदमसुलभवस्तुप्रार्थना-... ५४

अनिर्देश्यसुखं स्वर्गं…… १४२।इयं ते जननी प्राप्ता ... २४१

अनीशया शरीरस्य ...  ८५।उत्कीर्णा इव वासयष्टिषु ...  १०६

अनेन कल्याणि मृणाल-.. १२९।उदयगूढशशाङ्कमरीचिभिः...  १११

अनेन निर्भिन्नतनुः ...  २३१। उर्वशीसम्भवस्यायं ... २३२

अन्यत्कथमिव पुलकैः ... १३८।उष्णार्त्तः शिशिरे निषीदति... ९८

अपराधी नामाहं ...  ९४। ऊरूद्भवा नरसखस्य ... 

अपि दृष्टवानसि मम ...  २११।एक्कक्कम वट्ठिअ गुरु ... १९०

अपि वनान्तरमल्पभुजा-...  १९७।एताः सुतनु मुखं ते ... २५


अभिनवकुसुमस्तबकित-...  २०९। एषा मनो मे प्रसभं ... ३७

अमरमुनिरिवात्रिः ... २५६।कंइ पंइ सिक्खिउ ... १८४

अयञ्च गगनात्कोऽपि ... ३०। करिणी विरहसन्ता ... १९२


अयमचिरोद्गतपल्लव- ... १९२।कार्यान्तरितोत्कण्ठं ... १०८

अवमेकपदे तया वियोगः ... १६५। किं सुन्दरि प्ररुदितासि ...  २४५

अवधूतप्रणिपाताः ... १०९।कुपिता तु न कोपकारणं ... १७९

असुलभा सकलेन्दुमुखी ... ५९।कुसुमशयनं न प्रत्यग्रं ... १२०


असौ मुखालम्बितहेम- ... २२७।कृष्णसारच्छविर्योऽयं ... २०९

अस्याः सर्गविधौ प्रजा-...  २०। गतं भयं भीरु सुरारि-... १६


आत्मनो वधमाहर्ता ... २२७। गन्धुम्माइअ महुअर... १६७

आ दर्शनात्प्रविष्टा ... ४७।गहणं गइन्दणाहो ...  १५५

आभरणस्याभरणं ... ५०।गूढं नूपुरशब्दमात्र- ... १३६

आभाति मणिविशेषो ... २२९।गोरोअणा कुङ्कुमवण्णा ... १८६

आयुषो यौवराज्यश्रीः ... २५८।गोरोचननिकष- ... १८६

आरक्तराजिभ्रिरियं ... १७०।चिन्तादुम्मिअमाणसिआ ... १५५

आलोकयति पयोदान् ... १७३।जलहर! संहर एहु ... १६६

आ लोकान्तात्प्रतिहत-... ४४।तन्वी मेघजलार्द्रपल्लवतया ... २.१६























... ... ... ... ... od ... ... १३६ ... ...