पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६७

(५०) वक्तृबोद्धव्यावसरनिर्देशपुरस्सरं छन्दोऽलंकारदोषविवेकपूर्वकं अधस्तनानामंशानां मल्लिनाथरीत्या सुष्ठु व्याख्या विधेया-----

या तपोविशेषशङ्कितस्य............बन्दिग्राहं गृहीता. (पृ० ११)

अस्यास्सर्गविधौ.  (पृ. २०)

ननु वज्रिण एव०  (पृ. ३२)

एषा मनो मे प्रसभं०  (पृ. ३७)

आ लोकान्तात्प्रतिहततमो वृत्तिरासां प्रजानाम्  (पृ. ४४)

निषिञ्चन् माधवीं ... (पृ. ५२)

अग्रे स्त्री नखपाटलं कुरबकं श्यामं द्वयोर्भागयोः० (पृ. ५५)

सखि प्रेक्षस्व प्रेक्षस्व.. ...भवनमुपगते स्वः० (पृ० ६३)

नितान्तकठिनां रुजं मम न वेद सा मानसीं (पृ० ६९)

सामिअ संभावितआ.,,,,, (पृ०७३)

वासार्थ हर संभृतं० (पृ. ८९)

सर्वः कल्पे वयसि यतते • (पृ० १०४)

उदयगूढशशाङ्कमरीचिभिः० (पृ० ११०)

इदं तस्या रथक्षोभात्० (पृ० १२३)

एषा देवतामिथुनं.. वर्तितव्यम् (पृ० १३२)

गूढं नूपुरशब्दमात्रमपि मे० (पृ० १३६)

सहअरिदुक्खालिद्धअं० (पृ. १४९)

नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः० (पृ० १५७)

तिष्ठेत् कोपवशात्प्रभावपिहिता० (पृ० १६३)

हृतोष्ठरागैः० (पृ० १७१)

मृदुपवनविभिको० (पृ. १७५)

मधुकर मदिराक्ष्या० (पृ० १८६)

मामाहुः पृथ्वीमृतां० (पृ० १९४)

अपि वनान्तरमल्पभुजान्तरा० (पृ० १९७)

तरङ्गभ्रूभङ्गा० (पृ० २००

पुव्वद्दिसा पवणाह्रअ कल्लोलुग्गअ बाहओ० (पृ. २०२)

त्वयि निबद्धरतेः. (पृ. २०७ )

प्रभालेपी नाऽयं हरिहतगजस्यामिषलवः० (पृ. २१२)

तन्वी मेघजलार्द्र (२१६)

बाष्पायते निपतिता पददृष्टिरस्मिन् (पृ. २३५)

नहि सुलभवियोगा० (पृ. २४९)