पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६४

(११) कीदृशी च नायिकात्र ? साभिसारिका कृष्णा शुक्ला वा ? तस्या अभिसारवर्णनं संक्षेपतो विधेयम् ।

(१२) विदूषकस्य कलहप्रियत्वं, वाक्पटुत्वं वा सोदाहरणोपन्यासं रूपकेऽस्मिन् निदर्शनीयम् ।

(१३) नायकयोः रूपकेऽस्मिन् के के सहायाः, कथं च साहाय्यं विहितं तैरिति प्रदर्शनीयन् ।

(१४) अत्र का च प्रतिनायिका, कीदृशी च सा, तल्लक्षणगुणाः रूपकान्तर्गतोपाख्यानप्रदर्शनपूर्वकं यथायथं योज्याः।

(१५) प्रतिनायिकायाः नायिकापेक्षया कीदृशो व्यतिरेक इति विविच्य लिख्यताम्।

(१६) तत्रभवतः पुरूरवसः चारित्र्यं लिखत । तस्य च कालिदासीयरूपकान्तरनायकाभ्यां साकं तुलना विधेया।

(१७) पुरूरवा विनयी भवन्नपि दक्षिणोऽपि शठ एव इति वचनं नायके संगच्छते न वेति सोपपत्तिकं प्रतिपाद्यताम् ।

(१८) औशीनर्याः प्रकृतिं निदर्शनेन प्रतिपादयत । तस्याः प्रियप्रसादनव्रतसंपादनेन किमीप्सितम् । तत्रभवतः कवेर्विषयस्यास्य अवतारणे किं बीजम् ? कथं च कविरुपचिकीर्षति नाटकीयं वस्तु घटनयानया इति विमृश्य विविच्यताम् ।

(१९) धारिण्या इरावत्या वा औशीनरीतः कीदृशो विशेषः ? स्वधवदाक्षिण्ये कतरा च विशिष्टा? प्रतिनायिका का च गरीयसी कलहान्तरिता चेति सयुक्तिकं समालोचनीयम्।

(२०) भारतीयरूपकेषु विदूषकानां कीदृशं पदं? कथञ्च एभिर्वस्तूपबृंहणं भवतीति लेख्यम् ।

(२१) केषाश्चिन्मते विदूषकस्य वैयर्थ्य एव अभिप्रेतं, परेषां रूपकेषु जीवातुः खलु विदूषकः ? इत्यभिप्रायः, अनयोः कतरदायुष्मतां मतम् ? परञ्चेदन्तरा हासोपस्थापनेनैवोपकारित्वं पात्रस्यास्य अन्यथा वा कथञ्चित् इति सविशदं प्रकटीकुरुत।

(२२) किञ्च दूतीलक्षणं? कीदृशी च चित्रलेखा ? तादृशलक्षणसमन्वयोऽस्याश्चरिते साधु सङ्गमनीयोऽत्रभवद्भिः।

(२३)" सदृशं खलु बालभावस्येति" कालिदासीयं वचनं कुमार आयुष्यपि सङ्गच्छते किमु ? सोदाहरणमभिधीयताम् ।

(२४) कोऽयं पूर्वो रागः? कतिविधश्च सः? अनुरागाच्च कथं भिद्यते? विक्रमोर्वश्यां पूर्वरागो दृश्यते न वा । स्याच्चेत् कुतः प्रवृत्तः कुत्रानुरागपदवीं भजते?