पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१७
चतुर्थोऽङ्कः

यावदस्यां प्रियानुकारिण्यां लतायां परिष्वङ्गप्रणयी भवामि ।

लए पेक्ख विणु हिअए भमामि
 जइ विहिजोएण पुणि तहिं पाविमि ।
ता रण्णे बिणु करिमि णिब्भन्ती
 पुण णइ मेल्लइ दाहकअन्ती ॥
[लते ! प्रेक्षस्व विना हृदयं भ्रमामि
 यदि विधियोगेन पुनस्तां प्राप्स्यामि ।
तदारण्येन विना करोमि निर्भ्रान्ति
 पुनर्न प्रवेशयामि दाहकृतन्ताम् ॥ ६७ ॥]

(इति चर्चरिकयोपसृत्य लतामालिङ्गति ततस्तदीयस्थानमाक्रम्यैव प्रविष्टोर्वशी)

 राजा (निमीलिताक्षः स्पर्शं नाटयित्वा ) अये! उर्वशीगात्रस्पर्शादिव निर्वृतं मे हृदयम् । पुनरस्ति विश्वासः । कुतः-


अत एभिः कारणैः इदं लक्ष्यते यत् सा चण्डी कोपना उर्वशी पादयोः पतितं अनुनये तत्परमपि मां अवधूय तिरस्कृत्य जातानुतापा पश्चात्तापतप्ता इव भवेत् ।

 यथा सानुतापा मानिनी अश्रुपूर्णा भवति तथैवेयं लता वर्षाजलार्द्रपल्लवैः प्रतिभाति, यथा सा निरलङ्कारा तथैवेयं कुसुमाभरणैः शून्या, यथा सा मौनमालम्बमाना तथैवेयं द्विरेफगुञ्जनराहित्येन मौनं भजमाना दृश्यते । अनेनेदं प्रकल्प्यते यन्मां चरणयोः पतितमपि तिरस्कृत्य पश्चात्तापयुता सा भामिनी एवेयं लतेति भावार्थः । तन्वी तनुशरीरा, लतापक्षे विरला । अत्रोत्प्रेक्षालङ्कारः । अत्र दशरूपकमतेन कार्यान्वेषणाद् "विरोधनं" नाम सन्ध्यङ्गमुक्तं भवति । शार्दूलविक्रीडितं वृत्तम् ॥ ६६ ॥

 यावदस्यां लतायां परिष्वङ्गे आलिङ्गने प्रणयी आसक्तः भवामि । प्रियानुकारिण्यां प्रियायाः उपर्युक्तरीत्या अनुकरणशीलायाम् इति ताच्छील्ये णिनिः ।

 लत इति-अयि लते । प्रेक्षस्व विचारय । अहमिह वने हृदयेन विना भ्रमामि । हृदयशून्यः अनवस्थितचित्तः सन् भ्रमामि । किन्वहं यदि विधियोगेन दैववशात् तां प्रियां पुनः प्राप्स्यामि लभेय तदा अरण्येन विना करोमि वनाद् बहिः निष्कासयामि तथा च दाहं विरहजन्यपीडां कृन्ततीति दाहकृत् तादृशीं तां पुनररण्ये निर्भ्रान्ति निःसन्देहं न प्रवेशयामि आनेष्यामि । निर्गता भ्रान्तिः सन्देहः यस्यां क्रियायां सा यथा स्यात्तथेति क्रियाविशेषणम् ॥ ६७ ॥

(इत्युक्त्वा चर्चरिकयोपसृत्य लतामालिङ्गति)

 (ततः तदीयस्थानं लतास्थानमाक्रम्यैव स्वीकृत्यैव उर्वशी प्रविष्टा)

  राजा-(आनन्दातिरेकात् निमीलिताक्षः प्रियास्पर्शं नाटयित्वा रूपयित्वा) अये इति हर्षसूचकम् । मे हृदयम् उर्वश्याः गात्रेण संस्पर्शाद् यथा निर्वृतं

 

 १९ विक्र०