पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१३
चतुर्थोऽङ्कः

भवतु । आदास्ये तावत् । (ग्रहणं नाटयति )
पणइणिवद्धासाइअओ वाहाउलणिअणअणओ।
गअवइ गहणे दुहिअओ परिभमइ स्वामिअवअणओ ॥

   [प्रणयिनीबद्धास्वादः बाष्पाकुलनिजनयनः ।
   गजपतिर्गहने दुःखितः परिभ्रमति क्षामितवदनः॥ ६२ ॥]


 रक्कं किञ्चिद्वस्तु दृष्ट्वा इदं वेदमिति सन्दिहानो राजा कथयति सिंहेन मारिः तस्य गजस्य किमयं मांसखण्डः इति सन्देहः किन्तु अयं देदीप्यमानः अत स तु भवितुं नार्हति । भवतु अयं अग्निकणः स्यात् । तदपि न यत इदानीमेव भूयसी वृष्टिः जाता। (किञ्चिद्विभाव्याह) रक्तानां अशोकपुष्पाणां गुच्छ इव रक्तकान्तिरयं मणिरस्ति यं ग्रहीतुं इव भगवान् सूर्यः स्वकिरणरूपकरप्रसारणपरः उद्युक्तो दृश्यते इति भावः।

 अत्र पूर्वार्धे किमिदं तत्तु न तथेति इति कारणप्रदानपूर्वकं एकस्मिन् वस्तुनि सन्देहनिवारणं अन्यत्र स्थापनं इति हेतोः निश्चयपर्यवसायी "अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः" इतिवत् भेदोक्तौ ससन्देहालङ्कारः तल्लक्षणं यथा मम्मटभट्टैः "ससन्देहस्तु भेदोक्तौ तदनुक्तौ च संशयः" ।

 रक्ताशोकेत्यत्र आर्थी उपमा “सुन्दरं सादृश्यं वाक्यार्थो पस्कारकमुपमालङ्कृति"रितिलक्षणात् । आलम्बितकरः, करः मयूखः; कर एव करः इत्यत्र तादात्म्याद्रूपकमलङ्कारः । कर इत्यत्र एकानुपूर्व्या एकवृन्तगतफलद्वयन्यायेनार्थद्वयसद्भावात् श्लेषालङ्कारः।

 पूषा व्यवसित इव प्रतिभातीत्यत्र उत्प्रेक्षालङ्कारः । हरिहर्तेत्यत्रानुप्रासालङ्कारश्च । स्फुना फूत्कारेण लिङ्गति परिज्ञायते इति स्फुलिङ्गोऽग्निकणः "त्रिषु स्फुलिङ्गोऽग्निकणः” इति कोषः । रक्ताशोकस्तबकेत्यत्र एकस्य पुष्पस्य तादृग्लालिम्नोऽभावात् समूहार्थकस्य गुच्छपदस्य प्रदानम् ।

 अत्र कठिनवर्णघटितसंयोगपरहस्ताक्षराणां बाहुल्येन दर्शनात् श्रुतिकटुत्वे सत्यपि राज्ञः विरहविधुरत्वजन्यास्वास्थ्यवशीभूतत्वात् नायं दोषः प्रत्युत गुण एवेति विभाव्यम् ।

 अत्र सञ्जाते तु घनाभिवर्षे नवजलधराणां सन्नद्धत्वेऽपि विद्यमाने कथं तावत् सवितुः प्रखरतया विभाव्यमानत्वं मणिमादातुं आलम्बितकरत्वमुत्प्रेक्ष्यते कविनेति काव्यविश्वस्यात्मनोऽपरतन्त्रत्वेनैव प्रजापतित्वं घटितमिति चोपरिष्टात्कथं भगवान् मृगराजधारीत्यत्र स्थले वक्ष्यते ॥

 इयञ्च शिखरिणी । तल्लक्षणं प्रागुक्तमेव ॥ ६१ ॥

 भवतु । आदास्ये तावदेतद् रत्नम् । इति ग्रहणं रत्नस्य नाटयति ।

 प्रणयिनीति-प्रणयिन्यां प्रियायां बद्धः आस्वादः आसक्तिः येन सः