पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०७
चतुर्थोऽङ्कः

  (चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा)

त्वयि निबद्धरतेः प्रियवादिनः
 प्रणयभङ्गपराङ्मुखचेतसः।


धिमारचयति एवमेवेह उदधिं वर्षासमयः एव हंसरथाङ्गादिभिः नर्त्तनविधौ सज्जयति । एवमेव करिणः जलगजाः, मकराः प्राहास्तैः आकुलैः आसमन्तात् परिवृतैः कृष्णकमलैः इन्दीवरैः कृतं रचितं आवरणं परिधानं येन सः। प्रावृषा एवं नवजलप्रवाहस्यालोडनात् उदधिक्षोभाच्च करिमकराः जलप्रदेशस्योपरि वर्तमाना भवन्ति, तत्समन्वितानि इन्दीवराण्येव नर्तकस्य तस्य वासांसि भवन्ति । परश्च नर्तकस्य नृत्यविधौ सहकारिणा तालप्रदानं विधीयते एवमेवेह वेलायां तीरे सलिलस्य पयसः उद्वेलितानि उच्छलद्वीचयः तद्रूपैः हस्तैः दत्तः तालः येन तादृशः नवमेघकालः वर्षासमयः दशदिशोऽभिव्याप्य अवस्तृणाति सर्वत्र वरीवर्त्तते इति ।

 भावस्तु समुद्रनर्तकस्य कृते हंसरथाङ्गरूपेण रचिताभरणः करिमकरेन्दीवरैः विहिताभरणः सलिलोर्मिभिः प्रकल्पितहस्ततालः वर्षासमयः सर्वासु दिक्षु ओतप्रोत इव प्रस्तृतो दृश्यत इति तात्पर्यम् ।

 इयं पुनश्च कुटिलिका एव गीतिः।

 अस्मिन् व्याख्यापक्षे यद्यपीदं दृश्यं मनोव्यावर्तकं विषयान्तराभिनिवेशि तथापि मेघालोकस्य विरहोद्दीपकत्वात् क्षणेनैव पूर्वस्मृतेरनुयोजकत्वं प्रकल्प्य चर्चरिकया गत्या तामेव नदीविवर्तरूपामुर्वशीं उपसृत्य जानुभ्यां स्थित्वा "त्वयि निबद्धरतेः" इत्युपयाचनं उपरिष्टाद् घटनीयम् । अत्र काष्ठागतविरहगतेः सहसैव प्रक्रमव्यावर्तनवशात् नायकस्य सामाजिकानाञ्च ईषत् खेदापसरणपूर्वकं पुनर्विप्रलम्भप्रवाहसहत्वं विरचय्य महाकविना काव्यकलाकौशलस्यान्यतमा भावावर्तनरूपा वाक्ययुक्तिः (poetic artifice of digression) प्रयुक्ता-यदुक्तं भोजदेवेन "गर्भः सह निगर्भेण संवृतिः ससमुच्चया । हेतवो वाक्ययुक्तीनां क्रियतामेवमादयः" इति ।

 एवं व्याख्याते तु अप्रकृतस्य वर्षासमयस्यात्रोल्लेखस्वीकारे प्रकृतस्य समुद्रोपवनर्णस्य हानमप्रकृतस्वीकारदोषप्रसङ्गः वाक्यभेददोषश्च; नवमेघकालस्य समुद्रविशेषणत्वेनान्वये पूर्वदोषयोरनवकाशप्रसङ्गः नृत्यतेरवस्तृणातेश्च समुच्चयार्थकपदाभावे न्यूनपदत्वदोषः किन्तु क्रिययोश्चैककारकान्वयवशात्तुल्ययोगितालङ्कारः । एवञ्च भावव्यावर्त्तनरूपयुक्तेरुभयथापि समानत्वेन विद्यमानत्वे सति उभयोः पक्षयोः कतरः श्रेयान् इति प्रसङ्गेऽस्य कालिदासीयपद्यसन्दर्भस्य सर्वथा सामञ्जस्यविषये सुधिषणाः सहृदया एव प्रमाणम् ॥ ५४ ॥

 (चर्चरिकयोपसृत्य जानुभ्यां स्थित्वा) आह-

 त्वयीति-अयि भामिनि कोपने ! त्वयि निबद्धा निवेशिता रतिः प्रीतिर्येन सः तस्य, प्रियं वदतीत्यसौ प्रियवादी तस्य प्रियभाषिणः प्रणयः अगाधं प्रेम