पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९७
चितुर्थोऽङ्कः

अपि वनान्तरमल्पभुजान्तरा
 श्रयति पर्वतं पर्वसु सन्नता ।
इयमनङ्गपरिग्रहमङ्गला
 पृथुनितम्ब नितम्बवती तव ।। ४९ ॥


 अपीति-अपिः प्रश्ने । हे पृथुः उच्चैः नितम्बः शिखरं यस्य सः तत्सम्बुद्धौ बृहत्सानो पर्वत! इयं मम प्रिया तव वनान्तरं श्रयति शिखरस्थवनगहने निवसति किम् ? कीदृशी सा इत्यभिज्ञानाय तां विशिनष्टि-अल्पं सूक्ष्मं भुजयोर्बाह्वोः अन्तरं यस्याः सा पीवरकुचेत्यर्थः । अनेन पीवरस्तनीत्वं तस्याः व्यज्यते। पर्वसु अस्थिग्रन्थिषु संनता नम्रा आनता वा मांसलत्वादानम्रैति भावः । अनङ्गस्य कामस्य परिग्रहेण स्वावासस्थानत्वेन स्वीकारवशात् मङ्गला सुतरां शोभना तथा नितम्बवती पृथुलकटी तादृशी मम प्रिया इह वसति किमिति प्रश्नः ।

 भावार्थस्तु-पीनस्तनीत्वात् अल्पक्रोडा मांसलसन्धिदेशा कामदेवस्यावासभूता अहीननितम्बा मम प्रिया हे बृहत्कटकगिरे ! तवाऽस्मिन् वनान्तरे निवसति किम् इति प्रश्नः।

 वनस्य अन्तरम् मध्यभागस्तस्मिन् ; अत्र श्रयतेर्योगे द्वितीया । भुजान्तरमित्यत्र भुजयोरन्तरमवकाशः । “अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये" इत्यमरः। परिग्रहस्तु स्वीकारः “परिग्रहः कलत्रे च मूलस्वीकारयोरपि" इत्यजयः।

 नितम्बः गिरिशिखरे, नायिकायाः कटिपश्चाद्भागे श्रोणिदेशे वा । यदाह विश्वः "कटीरके नितम्बः स्यात् शिखरे स्कन्धरोधसोरिति”।

 अत्र वृत्त्यनुप्रासस्तु बहुलः । यथा प्रथमचरणेऽन्तरमन्तरा । अनङ्गमङ्गला इत्यत्रापि । पर्वत-पर्वसु, नितम्बनितम्बवती इत्यत्र समानानुपूर्व्या आवर्तनात् पृथगर्थत्वाच्च यमकमलङ्कारः । तल्लक्षणं यथा, 'सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यवे"। अत्र इयमिति पदस्य पुरोदृश्यमानसमर्थः । राजा स्वप्रियैकतानस्मृत्या अदृश्यमानामपि तां सर्वत्र पश्यन्निव निकटवर्तिनीमेव मनुते (cf: Thy absence makes thy presence all pervading and I am baffled) अथवा इयमितिपदेन सर्वत्र मया सान्वेषिता किन्तु न लब्धा, सुरभिकन्दरोऽयं सानुमान् अप्सरसां प्रियः अतः अत्र सा अवश्यमेव भवेदिति अर्थप्रकाशनाय इयमिति पदम् । अतः अत्र दूरवर्तित्ववाचकस्य तच्छब्दस्य प्रयोगाभावे तदर्थे इयमितिपदप्रयोगेणावाचकत्वं दोषो न शङ्कनीयः । अत्र माधुर्यसौकुमार्ये शब्दगुणौ । लक्षणे तु प्रागुक्ते । पुनश्चात्र कान्तिसमाधिप्रसादाख्या अर्थगुणा:-कान्तिस्तु "अविदग्धवैदिकादिप्रयोगयोग्यानां पदानां हारेण प्रयुज्यमानेषु पदेषु लोकोत्तरशोभाजनकमौज्ज्वल्यं कान्तिः"।

 समाधिस्तु “बन्धगाढत्व शिथिलत्वयोः क्रमेणावस्थायां समाधिः" । यावदर्थकपदरूपमर्थवैमल्यं प्रसादः इति लक्षणयोगात् ।