पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७५
चतुर्थोऽ

(चर्चरिकयोपविश्य अञ्जलिं बद्ध्वा)

नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन् वनिता त्वया ।
दीर्घापाङ्गा सितापाङ्ग दृष्टा दृष्टिक्षमा भवेत् ॥ २१ ॥

(चर्चरिकया विलोक्य ) कथमदत्वैव प्रतिवचनं नर्त्तितुं प्रवृत्तः !

किं नु खलु हर्षकारणमस्य । ( विचिन्त्य ।) आं, ज्ञातम् ।

मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्
 घनरुचिरकलापो निःसपन्नोऽस्य जातः ।


तथा च हंसगतिः उपलक्षिता हंससदृशगतिमती सा अस्तीति परिज्ञानम् । अनेन चिह्नेन त्वं तां ज्ञास्यसि का सेति । अस्ति चेदं मया तत्र तुभ्यम मुक्तम् अतः परं पूर्व प्रमाणम् । इति ।

 चन्द्रवन्मुखेन राजहंसवद्गत्या च सा भवता परिज्ञेया, परिज्ञानं मया प्रोक्तं, तादृशी काचन सुन्दरी वने परिभ्राम्यता त्वया समालोकिता चेद्वद । वदनेनेत्यत्रोपलक्षणे तृतीया ।

 अत्र भग्नप्रक्रमत्वं दोषः-मृगाङ्कसदृशेन वदनेन, हंसगतिरित्यत्र विभक्तिप्रक्रमनाशात् , किन्तु विरहिणो राज्ञः मुखे पातितं सत् उन्मादातिशयं व्यनक्तु नाम “मयूरो बर्हिणो बहीं" इत्यमरः ॥२०॥

 (चर्चरिकया तदाख्यगतिविशेषया किश्चिद्दूरं गत्वा उपविश्य प्राञ्जलिः सन्नाह-) अञ्जलीलक्षणन्तु-"पताकाहस्ततलयोः संश्लेषादजलिर्मतः" ।

 नीलकण्ठेति-हे सितापाङ्ग धवलनयनान्त नीलकण्ठ मयूर ! अस्मिन् वने दीर्घापाङ्गा आकर्नमूलसंचारिनयना दृष्टौ दर्शने क्षमा योग्या दर्शनीयाकृतिर्वनिता काचन युवती त्वया दृष्टा भवेत् इति मम उत्कण्ठा बलवती जिज्ञासा । अत्र संप्रश्ने लिङ् । उत्कण्ठा सा उत्कण्यविषयिणीति केचित् (Abstract for concrete. )

 अत्र वृत्त्यनुप्रासालङ्कारः । अत्र मयूरस्य सितापाङ्गेति विशेषणेन नयनयोः सितत्वात् स्फुटलक्षकत्वात् अवश्यमेव दृष्टा भवेदिति बोध्यम् । नीलकण्ठेति विशेषणेन श्लिष्टपदान्महादेवस्यापि बोध्यत्वात् तत्सदृशोपकारित्वं मयि प्रभुत्वञ्च गम्यते । उत्कण्ठालक्षणन्तु “रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः" । अनुष्टुब् वृत्तम् ॥ २१ ॥

 (चर्चरिकया विलोक्य ) मयूरनृत्यं दृष्ट्वा आह-कथं मदुक्तस्य प्रतिवचनं प्रत्युत्तरमदत्वैव नर्तितुं प्रवृत्तः । किं नु खलु हर्षस्य कारणमस्य ! नु इति वितर्के ! (विचिन्त्य) आम् विस्मये, ज्ञातः खलु अस्य हर्षहेतुः ।

 मृदुपवनेति -मत् प्रियाया उर्वश्याः विनाशात् अदर्शनात् अस्य मयूरस्य मृदुना मन्देन पवनेन वायुना विभिन्नः विकसितः धनवद् जलदवत् रुचिरः चाः