पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
विक्रमोर्वशीये
रतिविगलितबन्धे केशहस्ते सुकेश्या:
सति कुसुमसनाथे किं करोत्येष बर्ही ॥ २२ ।।

 भवतु । परव्यसनसुखितं न पुनरेनं पृच्छामि । (द्विपदिकया दिशोऽवलोक्य) अये! इयमातपान्तसन्धुक्षितमदा जम्बूविटपम-


कलापः पिच्छभारः अथवा घनो निबिडः अत एव रुचिरः कलापः बर्हः निःसपत्नः अद्वितीयो जातः सम्पन्नः । यावत्कालं मम प्रिया इह भुवि दर्शनपथमधिरूढाऽऽसीत् तावत्कालं मयूरस्य मेघसदृशपिच्छभारः तस्याः केशपाशेन ह्रेपितः सन् तावन्न शुशुभे, इदानीं तस्या लुप्तत्वे कलापिनः कलापः अनुपमतां भजन् अद्वितीयत्वं प्राप्तः अयमेव मयूरस्य हर्षहेतुर्मह्यं च प्रत्युत्तरप्रदानं विनैव नृत्योद्बोधकः । किन्तु तस्याः सुकेश्याः रुचिरकेशपाशायाः कुसुमैः सनाथे समुल्लसिते रतौ सुरतव्यापारे विगलितः शिथलता प्राप्तः बन्धः यस्य तादृशे केशहस्ते केशपाशे सति एष वराको बर्ही मयूरः किं करोति ? किमपि कर्तुं न समर्थः केवलं लज्जितः सन् तूष्णीं भवेत् । इदानीं तु मयूरः स्वपिच्छस्य निःसपत्नत्वं जानन् आनन्देन नृत्यति किन्तु सुभगप्रसूनभारोल्लसितः सुरतोत्तरं शिथिलत्वमाप्नुवानः तस्याः केशहस्तो विद्यमानः यावत् समुल्लसतितराम् तदा केवलं ह्रेपितो वराकोऽयं मयूरः किमन्यत्कर्तुं पारयेत् न किमपीति भावः ।

 अत्र मृदुपवनविभिन्न इत्युपमानभूतस्य रतिविगलितबन्ध इति उपमेयकोटिगतेन बिम्बानुबिम्बत्वं दीयते । घनरुचिरेत्यनेन उपमालङ्कारेण द्विरेफालिवत् कृष्णकेशा सा इति व्यज्यते । पिच्छभारस्य विभिन्नत्वे घनसदृशरुचिरत्वे सत्यपि गन्धहीनत्वात् न्यग्भावितत्वं, अतएव उपमेये कुसुमसनाथे इति पदग्रहणम् । अनेन सुगन्धित्वात्केशहस्तस्य चित्ताकर्षकत्वं कलापिनः कलापाद् विशिष्टवं च प्रतिभाति । उपमानात् कलापात् केशपक्षस्य विशिष्टत्वप्रतिपादनाद्व्यतिरेकालङ्कृतिः ।

 अत्र प्रथमचरणे विनाशपदप्रदानात् अनिष्टबोधनात् अश्लीलत्वं दोष इति काव्यप्रकाशकृद्भिरुदाहृतम् किन्तु सहृदयहृदयावेद्यमिदं यत् नायिकाया अत्यन्तादर्शनाद् विनाशसदृशभावानुकूलोक्तिरियं नायकस्य विरहित्वात् आत्यन्तिकोन्मादावस्थामुपस्करोतीति नात्र दोषोपगमः विप्रलम्भोपजीवकत्वात् ।

 अत्र माधुर्यसौकुमार्ये गुणौ।

 "कलापः संहतिर्बर्हे" इति विश्वः । केशपदानुवर्ती हस्तशब्दः पाशबोधकः "पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे" इत्यमरः ।

 मालिनीछन्दसा निबद्धमिदं पद्यम् । तल्लक्षणन्तु यथा, "न न म य य युतेयं मालिनी भोगिलोकैः" इति । अत्र अष्टाभिः सप्तभिश्च यतिः ॥ २२ ॥

 भवतु अस्य नृत्यव्यापृतत्व म् । परेषां व्यसनेन दुःखेन सुखितं सुखिनं पुनस्तं मयूरं नाहं पृच्छामि । तिर्यञ्चि तादृगारोपेण नायकस्य विलक्षणोन्मत्तावस्था गम्यते।

(द्विपदिकया दिशोऽवलोक्य सर्वत्र विलोक्य)