पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४३
चतुर्थाऽङ्क ।


दृश एव परिणामः संवृत्तः । ततस्ततः ।]

 चित्रलेखा-तदो सो वि तस्सिं एव काणणे पिअदमं अण्णेसअंतो उम्मत्तीभूदो इदो उव्वसी तदो उव्वसी त्ति कदुअ अहोरत्तं अदिवाहेदि । (नभोऽवलोक्य ) इमिणा उण णिबिदाणं पि उक्कंठाकारिणा मेहोदएण अप्पीआरो भविस्सदि त्ति तक्केमि । [ततः सोऽपि तस्मिन्नेव कानने प्रियतमामन्विष्यन्नुन्मत्तीभूत इत उर्वशी, तत उर्वशीति कृत्वा अहोरात्रमतिवाहयति । अनेन पुनर्निवृतानामपि उत्कण्ठाकारिणा मेघोदयेन अप्रतीकारो भविष्यतीति तर्कयामि । ] (अनन्दरे जम्बलिका ?)

सहअरीदुक्खालिद्धअं सरवरअम्मि सिणिद्धअम् ।
अविरलवाहजलोल्लअं तम्मइ हंसींजुअलम् ॥ ३ ॥


विशेषस्य अन्यादृश एष परिणामः फलं संवृत्तम् । तस्यानुपमप्रणयस्य एतादृशं विसंवादि फलं भविष्यतीति सत्यमेवाज्ञातपूर्वम् । अतः सत्यं विधिः सर्वत्राप्रतिहतगतिरेव । ततस्ततः-

 चित्रलेखा-ततः सोऽपि राजा तस्मिन्नेव कानने कुमाराख्यवने प्रियतमां अन्विष्यन् उन्मत्तीभूत इव विगतप्रज्ञः सन् इत उर्वशी तत उर्वशीति कृत्वा कुर्वन् अहोरात्रं दिनान्यतिवाहयति यापयति ।

 स्वीयप्रियतमां अन्विष्यन्नप्पलभमानः उन्मत्तावस्थां प्रपद्य तस्मिन्नेव स्थले सर्वत्रोर्वशीमेवालोकयन् जातसंभ्रमः इहास्ति ते प्रिया, तत्रास्ति वा सा इति संमुग्धः समयं चापयति ।

 अनेन पुनः नितानां सुखिनां प्रियया सह वर्तमानानां अपि उत्कण्ठाकारिणा मेघोदयेन राजा अप्रतीकारो निरुपायो भविष्यतीति तर्कयामि ।

 उन्मत्तः स राजादावेव, पुनश्च मेघोदयः । “मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः, कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे” इति अनेन मेघदर्शनानन्तरं कां कामावस्थां प्राप्स्यति स राजा इति तर्कयन्ती एतादृशां दशामवाप्ताऽस्मि । मेघादीनामुद्दीपनत्वात् विरहिणो राज्ञः किं भवितेति मोहः । सहृदयधौरेयो महाकवी रवीन्द्रठक्कुरोऽप्येतदेवाह-"If thou showest me not thy face, if thou leavest me wholly aside, I know not how I am to pass these long, rainy days." (Git.-18).

 अनन्तरे जम्भलिका तदाख्यगीतिविशेषः । यदाह भरतमुनिः “उद्ग्रहो द्विः सकृद्वैकखण्डो द्विः शकलोऽथवा । यत्र ध्रुवो द्विराभोगो ध्रुवे मुक्तिः स जम्भकः' तदेव जम्भलिका इति ।