पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

॥ श्रीः ॥

॥ नायकादिसिद्धान्तः॥

तत्र स्वरूपम्

 प्रायेण नाटकलक्षणलक्षिततया रूपकेषु तदिदं विक्रमोर्वशीयम् नाम त्रोटकम् । तथा च दर्पणे:-

    "सप्ताष्टनवपञ्चाङ्कम् दिव्यमानुषसंश्रयम् ।
    त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ॥"

प्रत्यङ्कं यथा विक्रमोर्वशीयमिति ॥*

 अत्रेदमवधेयं यत् स्वप्रतिभाविर्भूताभिप्रायानुसारिणी किल कविकल्पना न च तेनार्हति सर्वथैवेतिहासानुसरणम् । अतश्च नापेक्षते सामञ्जस्यमैतिह्येन सकलम् , सा चैतिहासिकनायकनायिकानुबन्धिनी केवलम् । तथा च महाभारतेन अभिज्ञानशाकुन्तलस्येव रामायणेन चोत्तररामचरितादीनामिवोपाख्यानभागे प्रकृतेऽपि ब्राह्मणादिभिः वैषम्ये सत्यपि काव्यचमत्कृतौ तदानन्दसन्दोहचर्वणायाञ्च न कदापि काचन क्षतिः इति ॥

 अत्र च बुधेलयोस्तनूजन्मा सोमवंशी विक्रमापराभिधानो राजर्षिः पराक्रमाकरः पुरूरवाः शठो धीरोदात्तप्रकृतिर्नायकः ।

 शठोऽयमेकत्रबद्धभावो यः । दर्शितबहिरनुरागो विप्रियमन्यत्रगूढमाचरति ।।

   अविकत्थनः क्षमावानतिगम्भीरो महासत्त्वः ।
   स्थैयान्निगूढमानो धीरोदात्तो दृढव्रतः कथितः ॥

 सहायश्चास्य विदूषको माणवकाख्यः-

   कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यैः ।
   हास्यकरः कलहरतिः विदूषकः स्यात् स्वकर्मज्ञः ॥

 अत्र नायिका रक्ताऽभिसारिका दिव्या साधारण्युर्वशी।

अभिसारिका हिः-अभिसारयते कान्तं या मन्मथवशंवदा।
   स्वयं वाऽभिसरत्येषा धीरैरुक्ताभिसारिका ।

तस्या अप्सरोभावात् दिव्यात्वम् । प्रेयसि गाढानुरागत्वात् रक्तात्वं । साधारणीत्वं हि:-
   धीरा कलाप्रगल्भा स्याद्वेश्या सामान्यनायिका ।

वेश्यात्वं च- विचित्रोज्ज्वलवेषा तु रणनूपुरमेखला ।
   प्रमोदस्मेरवदना स्याद्वेश्याभिसरेद् यदि ॥

 अत्र प्रतिनायिका सु-कलाहान्तरिता मध्या धीरा स्वकीया औशीनरी ।

स्वीयात्वम्:- विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया ।

मध्यात्वम्:- मध्या विचित्रसुरता प्ररूढस्मरयौवना ।
   ईषत्प्रगल्भवचना मध्यमव्रीडिता मता।


  • इह हि प्रथमाङ्के विदूषकादर्शनात् नाटकमेव विक्रमोर्वशीयं न त्रोटकमित्यपि कश्चित् ।