पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

२०

धीरात्वम्:- प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेद्रुषा ।
   (सोत्प्रासम् साक्षेपम् ।)

कलहान्तरितात्वम्:-चाटुकारमपि प्राणनाथं रोषादपास्य या ।
   पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥

 उद्दीपनविभावाश्च मलयानिलमाकन्दमुकुलवर्षासमयप्रभृतयः- यदुक्तम्:- तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
  लताकेलिवनविहारप्रभातमधुपानयामिनीप्रभृति ।
  उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥

 अनुभावाश्च परस्परसंवादाक्षिविक्षेपादयः स्तम्भो वैवर्ण्यं च -

   भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ।

सात्विकाः- हासपुलकादयः सात्विकाः।

 अत्र व्यभिचारिणस्तु आवेगौत्सुक्योन्मादचिन्तादयः।
आवेगः सम्भ्रमो मतः। औत्सुक्यं हिः-

  इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
  चित्ततापत्वरास्वेददीर्घनिःश्वसितादिकृत् ॥

उन्माद:- चित्तसम्मोह उन्मादः कामशोकभयादिभिः ।
  अस्थानहासरुदितगीतप्रलपनादिकृत् ॥
चिन्ता-- ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।

 अत्र रतिः स्थायी भावः ।

  अविरुद्धा विरुद्धा वा यं विरोधातुमक्षमाः।
  आस्वादाङ्कुररूपोऽसौ भावः स्थायीति सम्मतः॥

तत्र शृङ्गारस्य स्थायी भावो रतिः “रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम्"।
(प्रवणायितं हि जलमिव सरलं सत्स्वभावतः प्रवृत्तमिव स्थितम्)

 सम्भोगः शृङ्गारोऽङ्गी रसः ।

   शृङ्गं हि मन्मथोद्भेदः तदागमनहेतुकः ।
   उत्तमप्रकृतिप्रायो रसः शृङ्गार उच्यते ॥
   (अयं च श्यामवर्णो विष्णुदैवतः कीर्तितः।)
सम्भोगत्वम्:- दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
   यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृतः ॥

(अङ्गी प्रधानम् ।)

परञ्चात्र हास्यविप्रलम्भादयोऽङ्गरसाः।

 अत्र हि सम्भोगस्य चमत्कारकारित्वात् विप्रलम्भो निपुणैर्दीयते यदुक्तम् “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" इति । विप्रलम्भो हि-यत्र तु रतिः प्रकृष्टानाभीष्टमुपैति विप्रलम्भोऽसौ ।