पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०५
तृतीवोऽङ्कः

अस्माकं तु प्रतिदिनमियं सादयन्ती प्रतिष्ठां
 सेवा कारापरिणतिरभूत्स्त्रिपु कष्टोऽधिकारः ॥ १ ॥

 (परिक्रम्य ) आदिष्टोऽस्मि सनियमया काशिराजपुत्र्या-यथा---- "व्रतसम्पादनाय मया मानमुत्सृज्य निपुणिकामुखेन पूर्व याचितो


अवश्यकीयवस्तुसम्पादनाय यत्नं कुरुते । पश्चात् अतीते तु तारुण्ये, पुत्रैः अपहृतो गृहीतो भरः गार्हस्थभारः यस्य म तादृशः सन् विश्रामाय शान्त्यै कल्पते शान्तिं लभते इति भावः । प्राप्ते नु वार्धक्ये पुत्रेषु समारोपितगार्हस्थ्यव्यवस्था स्वस्था सन् शान्तिं कामयते ।

 किन्तु xxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxxx अभूत् । अस्माकन्तु न कदापि विश्रामो लभ्यते । सदैव कार्यव्यापृतत्वमेवास्माकम् । तेन च वन्धनगृहसदृशी जातेयं सेवा इति भावः । अतः सामान्यं वस्तूपस्थापयति

 अतः स्त्रीषु स्त्रीणां विषये अधिकारः कार्यकारित्वं कष्टः कष्टदायीति भावः । यतः जरत्तरत्वेऽपि विश्रान्तिर्न लभ्यते ।

 सरलार्थस्तु-सर्वे गृहस्थाः तरुणे वयसि गार्हस्थ्यभारमुद्वहन्ति । वशं गते तु वार्धक्यस्य, पुत्रेषु भारं समारोप्य विश्राममाप्नुवन्ति किन्तु अस्माकन्त्वेतादृशी सेवा यत् अस्माकं विश्रान्ति नाशयित्वा केवलं बन्धनायैवेयं सम्पन्ना । अतः स्वीयं खेदं प्रकाशयति यत् स्त्रीषु कष्टोऽधिकारः इति । सर्वः कुटुम्बी इति जातावेकवचनम् ।

 कल्पे-समर्थे-शक्तिसम्पन्ने वयसि तरुणे इति भावः । “क्लृपू सामर्थ्ये-" इति धातोः।

 अर्थान् द्रव्याणि विषयान् वा-"अर्थो विषयार्थनयोधीनकारणवस्तुषु । अभिधेये च शब्दानां निवृत्तौ च प्रयोजने" इति मेदिनी । सादयन्ती नाशयन्ती-"साद नाशने” इति धातोः । शतृप्रत्ययः । प्रतिष्ठा-प्रकर्षेण स्थितिरिति प्रतिष्टा विश्रान्तिः । कारापरिणतिः-कारायां बन्धने परिणतिः परिणामः यस्याः सा बन्धनरूपा सेवा । "कृ विक्षेपे” इति "कारा स्याद्वन्धनालये" इत्यमरः । स्त्रीषु इति विषयसप्तमी । कष्टः कष्टप्रदः इत्यर्थः । अनेन सेवकानां विश्रामवैमुख्यं प्रदर्शितम् । “सेवाधर्मः परमगहनो योगिनामप्यगम्यः” इत्युक्तमेव । मन्दाक्रान्तावृत्तम् तल्लक्षणं यथा भट्टकेदारः-“मन्दाक्रान्ता जलधिपडगैर्म्भोनतौ ताद्गुरू चेत्" इति ।

 यदि मगणभगणौ नगणतगणौ तगणश्च गुरुद्वयं च तदा मन्दाक्रान्ता नाम वृत्तम् । अत्र चरमचरणे अर्थान्तरन्यासोऽलङ्कारः॥१॥

 (परिक्रम्य) नियमेन सहितया सनियमया गृहीतवृतया काशिराजस्य दुहित्रा कन्यया राजमहिष्या आदिष्टोऽस्मि समाज्ञापितोऽस्मि-यथा-"व्रतस्य सम्पा-