पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
द्वितीयोऽङ्कः

उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥

 विदषकः-अदो दाव तुए दिव्वरसाहिलासिणा जादअव्वदं गहिदम् । ता दाव तुमं कहिं पत्थिदो ? । [ अतस्तावत्त्वया दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम् । तत्तावत्त्वं कुत्र प्रस्थितः ?]


 राजा-विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति, तद्भवान् प्रमदवनमार्गमादेशयतु ।


 विदूषकः-(आत्मगतम्) का गई ! [का गतिः !] (प्रकाशम् )


चन्दनलेपाञ्जनाभ्यङ्गनेपथ्यप्रभृतेः प्रतिकर्मणः प्रसाधनविशेषः शोभाप्रदः । तस्या वपुः प्रसाधनस्याप्यनुपमशोभाजनकमित्यर्थः । उपमानस्य उपमानकोटिस्थितानां चन्द्रादीनामपि तस्याः शरीरं प्रत्युपमानम् । प्रायशः उपमानं हि समधिकगुणं भवतीति कविभिराहतम् । तस्याः शरीरं च उपमानस्याप्युपमानमासीदनेन चन्द्रादीनां उपमानानामपि उपमेयत्वम् । चन्द्रादीनि उपमेयानि उपमानं चास्याः वपुरिति तदीयाङ्गस्यालौकिककमनीयताऽस्तीति व्यक्तम् । अपूर्वसौन्दर्येयमिति भावः । अत्रानौपम्यख्यापनात् नायिकायाः दीप्तिर्नामायत्नजो भावः - यदुक्तं दशरूपके- "दीप्तिः कान्तेस्तु विस्तरः।"

 प्रसाध्यते अगमनेनेति प्रसाधनम् , “प्रतिकर्म प्रसाधनम्" इत्यमरः । उपमीयतेऽनेनेति उपमानम् ।

 साधारणतयोपमानकोटिस्थितानामाभरणचन्द्रादीनामपि उपमेयत्वोपादानेन तद्वपुषः आधिक्यवर्णनाद् व्यतिरेकालङ्कारः । “उपमानाद्यदन्यस्य व्यतिरेकः स एव सः" इति । आर्याजातिः ॥३॥


 विदूषकः-अतः तदीयाङ्गापूर्वसौष्ठवरूपहेतोः दिव्यरसाभिलाषिणा अपूर्वरसास्वादनं कामयता त्वया चातकव्रतं गृहीतम्-चातकस्य व्रतमिव व्रतं प्रतिज्ञा गृहीतम् । चातकस्तु स्वातिनक्षत्रे एव मेधैः वर्षितं प्रथमजलं पिबति; अन्यथा तृषार्त एवात्मानं धारयति । तथैव चातकसदृशस्त्वमपि तामेव लिप्सुः किमपि नान्यन्मार्गयन्नुत्सुक एवात्मानं धारयति । तदिदानीं त्वं कुत्र प्रस्थितोऽसि, क्व गच्छसीति भावः।


 राजा-विविक्तादृते निर्जनस्थानं विहाय उत्सुकस्य स्वाभिलषितं प्रति उत्कण्ठितस्य जनस्य कृते नान्यत् शरणं भवति । विरहितानां कृते निर्जनसेवनमेव वरं शान्तिप्रदं च भवतीति भावः । तत् अस्माद्धेतोः भवान् प्रमदवनमार्गमादेशयतु दर्शयतु ।

 विविक्तादित्यत्र “अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते" इति सूत्रेण ऋतेपदप्रयोगे पञ्चमी । अत्र नायिकया समागमस्याशया प्रमदवनगमनस्य निश्चयाद्युक्तिर्नाम मुखसन्ध्यङ्गम् । यदुक्तं-“सम्प्रधारणमर्थानां युक्तिः।"


 विदूषकः-(आत्मगतम् ) का गतिः-अद्य तावत् जठरानलेन सन्त्रास्यमानस्य मे विपणिकन्दुरिव दन्दह्यते हृदयम् । किन्तु अहं किं कर्तुं शक्नोमि, भवतु