पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३७
प्रथमोऽङ्कः

(इति सगन्धर्वा सह सखीभिनिष्क्रान्ता ।)

 राजा-(उर्वशीवर्त्मोन्मुखः) अहो ! दुर्लभाभिलाषी मदनः ।

  एषा मनो मे प्रसभं शरीरात्
   पितुः पदं मध्यममुत्पतन्ती ।
  सुराङ्गना कर्षति खण्डिताग्रात्
   सूत्रं मृणालादिव राजहंसी ॥ २० ॥

(निष्क्रान्तौ)

॥ इति प्रथमोऽङ्कः॥


( इति गन्धर्वैः सह ससखी उर्वशी निष्क्रान्ता गता।)

 राजा-(उर्वश्याः वर्मनि मार्गे उन्मुखः दत्तदृष्टिः) अहो इति खेदे। दुर्लभमलभ्यमभिलषते काङ्क्षते इति दुर्लभाभिलाषी मदनः अस्तीति शेषः । दुर्लभं वस्तु कामयते मदन इत्यर्थः । इदं नायकहृदयस्थं खेदं सूचयति । नायकगतो रत्याख्यो भावश्च व्यज्यते । अत्र विरहस्य पूर्वरागावस्थायां प्रथमावसरः । एषा इति-पितुः स्वजनकस्य भगवतो विष्णोः मध्यमं पदं धाम आकाशं उत्पतन्ती उद्गच्छन्ती इयमेषा सुराङ्गना अप्सरा उर्वशी शरीराद् देहात् मे मनः प्रसभं बलात् कर्षति आत्मानं प्रति हठान्नयति । यथा राजहंसी खण्डिताग्रात् भिन्नमध्यभागान्मृणालात्कमलपत्रदण्डात् सूत्रं विसतन्तुं आकर्षति तथैव गगनमुद्गच्छन्तीयं देवाङ्गना मम देहात् मनः प्रसह्य समाकर्षति । इयमीदृशी मनोहरा यन्मे मनः बलादात्मानं प्रति नयति इति भावः । इदं प्रशंसा नामालङ्करणम् यन्नायकः स्वमन:- सागरशशिलेखां मनोनीतां प्रेयसीं प्रशंसति । अपि चात्र गुणकीर्तनं नाम लक्षणम्-यल्लक्षणमुक्तं “गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनमिति" दर्पणे । विष्णोः मध्यमं पदम् आकाशः “वियद्विष्णुपद"मित्यमरः । अनेन तस्या गगनमुत्पतन्त्या राजहंसीसदृशगतिशालित्वं व्यक्तम् । अत्र चोपमालङ्कतिः । कविवरस्य कालिदासस्य समय एवायं यत् नायिकया स्वायत्तीकृतस्य नायकहृदयस्याकर्षणमुपवर्ण्यते तन्नाटकान्तरेऽपि लभ्यते, यथा शाकुन्तले "गच्छति पुरः शरीरं धावति पश्चादसंस्थितं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ।" (१-३६) । अत्र गुणाख्यानात् विलोभनं नाम मुखसन्ध्यङ्गम् ॥ उपजाति वृत्तम् ॥ २०॥

 इति उक्त्वा निष्क्रान्तौ राजा सूतश्च अपगतौ रङ्गभूमितः इति प्रथमोऽङ्कः समाप्तः। इति समाप्तौ । प्रथमः आदिमः अङ्कः प्रथमाङ्कः । अस्तु परिच्छेदो नाटकांशो वा । यल्लक्षणन्तु नाट्यशास्त्रे “अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद् भवेदङ्कः" । अन्ते सकलपात्रनिर्गमः, प्राप्तस्य वनोद्देशस्य परित्यागः अङ्कलक्षणप्राप्तत्वात् सुतरां विन्यस्तम् । तथा च 'राज्य-

४ विक्र०