पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
विक्रमोर्वशीये

देशादिविप्लवनगराद्यवरोधनमेभिर्वर्जितः" । "अन्तनिष्क्रान्तनिखिलपात्रोऽङ्कः" इति. दर्पणकारः । तथैव कविकल्पद्रुमे 'अङ्काङ्गत्कपदे लक्ष्मण्यंशासत्कविभाजने ॥ 'अङ्को विभूषणे स्थाने समीपे नाटकांशके' इति च मेदिनीं ॥

 इति श्रीमतां प्रमोदमोदमानमानसरसाविभक्तभगवल्लीलाललितकीर्तनस्वानन्दसक्तभक्तगोष्ठीगरिष्ठाणां रामानुजार्यकैङ्कर्यधुरीणानां प्रखरकिरणकरप्रतिभतेजःप्रकरप्रभाकराणां कविपण्डितेन्द्रमण्डलालङ्कारहीराणामजस्रप्रणामारुणितवन्दारुराजन्यवृन्दवन्दितपदद्वन्द्वारविन्दानां रसिकतारसनिधीनामिन्दूरनगराभरणानामुत्तरतोताद्रिविज्ञानविभवपीठाधीशानामाचार्यवर्याणां न्यायवेदवेदान्तमीमांसाद्यखिलनिगमागममन्थानशेमुषीकाणां स्वामिनां श्रीकृष्णाचार्याणाम् तनूभवेन सहृदयताकूपारजलेवाहेन एम्. ए. काव्यपुराणतीर्थसाहित्यविशारदाद्यनेकोपाधिसमुल्लसितेन सुरेन्द्रनाथशास्त्रिणा विरचितायां विक्रमोर्वशीसंजीविकायाम् कल्पलतासमाख्यायाम् व्याख्यायाम् प्रथमाङ्कोल्लासः॥