पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३
प्रथमोऽङ्कः।

अप्सरमः - एदस्सिं हेमकूडसिहरे। [एतस्मिन् हेमकूटशिखरे ।]

राजा - सूत ! ऐशानीं दिशं चोदयाश्वानाशुगमनाय ।

सूतः - यदाज्ञापयत्यायुष्मान् । (इति यथोक्तं करोति ।)

राजा- (रथवेगं रूपयित्वा) साधु साधु । अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमपि आसादयेयम्, किंपुनस्तमपकारिणं मघोनः । मम ----

अग्रे यान्ति रथस्य रेणुपदवीं चूर्णीभवन्तो घना-

 श्चक्रभ्रान्तिररान्तरेषु वितनोत्यन्यामिवारावलीम् ।

चित्रारम्भविनिश्चलं हरिशिरम्यायामवच्चामरं

 यन्मध्ये समवस्थिदो ध्वजपटः प्रान्ते च वेगादिलात् ॥५॥


अप्सरस--एतस्मिन्हेमकूटशिखरे-अन्य गिरेपरीत्यर्थः ।

राजा-सूतेति-सारथे : ऐशानी दिशं प्रति अश्वान् आशुगमनाय तत्र शीघ्रप्राप्त्यै चोदय प्रवर्तय ।

सूतः-यदिति यदाज्ञापयति-साधु,यदुच्यते तदेव करोमीत्यर्थः । सूतस्योच्चपात्रत्वात् शुद्धकुलोत्पन्नत्वात् वृद्धत्वाच्च राज्ञि आयुष्मन्निति सम्बोधनं साम्प्रतमेव । इति उक्त्वा यथोक्तं यथानिर्दिष्टं करोति अश्वान् ऐशानी दिशं प्रति प्रेरयति ।

राजा-रथस्य वेगं गतिं रूपयित्वा दृष्ट्वा ] साधु साधु सन्तोषसूचकं पदमिदम् । प्रशंसात्मकं वा । अनेन रथवेगेन अनया धावनगत्या पूर्वप्रस्थितं मत्तः पूर्वमग्रे प्रस्थितं प्रचलितं वैनतेयमपि खगेश्वरं गरुडमपि आसादयेयम् ग्रहीतुं शक्नुयामित्यर्थः । किं पुनः तम् मघोनः इन्द्रस्य अपकारिणं आनेष्टकारिणं दानवन् । अनया गत्या पूर्वमेव पलायमानं वैनतेयमपि प्राप्तुं पारयामि ततः किं तस्य वरा-कस्य दुष्टदैत्यस्य इत्यर्थः । अनेन नायकस्य वलवत्त्वं, धीरत्वं, दृढात्मत्वं दानवस्य तुच्छत्वं च सूचितम् । ममेतिचूर्णकगतं पदं रथस्य विशेषणम् । अग्र इति- रथः आकाशे प्रस्थितः अतएव घनैः सह रथस्य सङ्घर्षः । मम रथस्य अग्रे पुरतः चूर्णीभवन्तः चूर्णत्वं प्राप्नुवानाः पिष्यमाणाः घनाः मेघाः रेणुपदवीं रेणुमार्गं यान्ति अनुसरन्ति । यथा पांसवः रथचूर्णिताः रथजवात् पश्चादेव भवन्ति तथैव चूर्णत्वमाप्ता मेघा अपि रथस्य पश्चादेव रेणुमनुगच्छन्तीति भावः । अरः चक्रस्यावयवीभूतं मध्यकाष्ठम् “अरमङ्गे रथाङ्गस्य" इति शाश्वतः ।

१-चक्रमिदम् ।

२-गतिसौकर्यार्थ स्नेहपूरणस्थानमिदं नाभिनामधेयम् ।

३-अरा एते चक्रस्यैकतानगत्यर्थं चिरस्थायित्वार्थं चान्तरा निक्षिप्यन्ते । एतत्त्ववधेयं यत् चक्रं यदा अत्यन्तजवेन भ्रमति, तदावान्तरकाष्टानि वेगातिश-

२ विक्र०