पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
विक्रमोर्वशीये

(निष्क्रान्तो रथेन राजा सूतश्च)

 सहजन्या – हला! गदो राएसी । ता अम्हे वि जधासंदिट्टं पदेसं गच्छम्ह ।[हला ! गतो राजर्षिः, तद्वयमपि यथासन्दिष्टं प्रदेशं गच्छामः ।]

 मेनका - सहि ! एव्वं करेम्ह । [ सखि! एवं कुर्मः ।] (इति हेमकूटशिखरे नाट्येनाधिरोहन्ति ।)


याद् न पृथक्तया दृश्यन्ते । तेन चेत्थमवभासते यदिदं सर्वं दारुमयमेव । तदेवोच्यते चक्रस्य भ्रान्तिः वेगेन परिभ्रमणं अरान्तरेषु चक्रमध्यकाष्ठान्तरालेषु अन्यामिव अरावलीं काष्ठपङ्क्तिं वितनोति अवभासयति। यदा चक्रं वेगेन परिभ्रमति तदा इत्थं दृश्यते यत् अरान्तरेषु काचन नवीना अन्या एव अरावली्निर्मिता इव विद्यते, सर्व काष्ठमयमवभासते इत्यर्थः । चक्रे एकस्मादराद् अरान्तरपर्यन्तं रिक्तस्थलं अन्तरिक्षं वा वर्तते । यदा चक्रं वेगेन परिभ्रमति तदा रिक्तमपीदं स्थलं अरैः संयुतं दृश्यते, अवभासते च निखिलचक्रं काष्ठमयमिति - अतः कविरुत्प्रेक्षते यद् वेगवती चक्रभ्रान्तिः अरान्तरेषु अरान्तरालेऽपि अन्यामिव अरावलीं वितनोति करोति अवभासयतीति तात्पर्यम् । हरीणां अश्वानां शिरसि शोभार्थं बद्धं, आयामः दैर्घ्यमस्यास्तीति आयामवद् दीर्घ चामरं चित्रे आलेख्ये आरम्भो न्यासस्तद्वत् विशेषेण नितान्तं निश्चलं स्थगितं दृश्यते । रथस्य जवातिशयात् दीर्घमपि चामरं चित्रितमिवासीत् । प्रान्ते एकस्मिन् पार्श्वे विद्यमानो ध्वजपटः रथवेगजन्यः यः अनिलः वायुवेगः तस्मात् वेगानिलात्यन्मध्ये रथमध्यभागे समवस्थितः । रथवेगजन्यवायुवेगात् एकत्र स्थितः अपि ध्वजपटः रथमध्ये समायातः इत्यर्थः । अत्र रथस्य वेगातिशयत्वं वस्तु ध्वन्यते । चक्रभ्रान्तिः अन्यामिवारावली वितनोतीत्यत्र कविगतसम्भावनामात्रचमत्कारात् उत्प्रेक्षालङ्कृतिः । यदुक्तं 'संभावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना' । चित्रारम्भविनिश्चलमित्यत्र चित्रारम्भवद्विनिश्चलत्वप्रदर्शनेन उपमालङ्कारः । चतुर्थपादे च पुटस्य वायुवेगेन मध्यागमनस्वभाववत्त्वाच्च तस्य वर्णनाच स्वभावोक्तिः-यदुक्तम् "स्वभावोक्तिर्दुरूहार्थस्वक्रियारूपवर्णनम् ।" पुनश्च सर्वासामेवालङ्कृतीनां मिथो निरपेक्षतया चमत्कारकारित्वात् संसृष्टिरलङ्कारः । वृत्तं चात्र शार्दूलविक्रीडितम् । लक्षणं तु 'सूर्याश्वैर्मसजस्ततः सगुरवः शार्दूलविक्रीडितम् ॥५॥

 निष्क्रान्त इति- रथेन रथमारुह्य राजा सूतश्च निष्क्रान्तः गतः, दृष्टिपथादप्सरसां बहिर्भूत इत्यर्थः ।

 सहजन्या - हलेति प्रीतिप्रदर्शकं सखीसम्बोधनात्मकमव्ययम् । राजर्षिः राजसु ऋषिभूतः एव स विक्रमः गतः प्रस्थितः । तत् वयमपि यथासन्दिष्टं यथाप्रदर्शितं प्रदेशं स्थलं गच्छामः। सन्दिष्टमनतिक्रम्य यथास्यात्तथा यथा- सन्दिष्टमिति अव्ययीभावः।

 मेनका- सखि ! एवं कुर्मः यथाप्रदर्शितं स्थलं गच्छामः इति उक्त्वा हेम-