पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
विक्रमोर्वशीये

 पारिपार्श्वक: - यथाज्ञापयति भावः । (इति निष्क्रान्तः।)

 सूत्रधारः -(प्रणिपत्य,) यावदिदानीमार्यविदग्धमिश्रान् विज्ञापयामि।

  प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् ।
  शृणुत जना अवधानात् क्रियामिमां कालिदासस्य ॥२॥


कालिदासग्रथितवस्तुना कालिदासरचितेन नवेनादृष्टपूर्वेण त्रोटकेन त्रोटकाख्यकाव्येनोपस्थास्ये सज्जीभूय उपस्थितो भविष्यामीति सारम् । त्रोटकम् नाम "सप्ताष्टनवपञ्चाङ्कं दिव्यमानुषसंश्रयम् । त्रोटकं नाम तत्प्राहुः प्रत्यङ्कं सविदूषकम् ।" इति दर्पणोक्तेः ।

 तदिति - तदनेन कारणेनोच्यतामाज्ञाप्यतां पात्रवर्गः नटीनटादिनर्तकसमूहः स्वेषु स्वेषु पाठेषु वेषरचनानुसारमुक्तिप्रत्युक्तिप्रभृतिव्यवहारेषु अवहितै- सावधानैः भवितव्यम् । पात्रैस्तदर्थ सर्वथा सज्जीभवितव्यमिति तात्पर्यम् ॥

 पारिपार्श्वक: - यथाज्ञापयति भावः । भावस्य वचनमेव प्रमाणम् । यथा भावेनोच्यते तथैव करोमीत्यर्थः । इत्युक्त्वा निष्क्रान्तो रङ्गभूमितः अपक्रान्तो गत इत्यर्थः।

 प्रणिपत्य- आदरार्थमभिवादनं विधायेत्यर्थः ।

 यावदिति -यावता कालेन पात्रवर्गः सज्जीभवति तावता समयेनेदानीमधुना आर्याः सज्जनाः विदग्धाः सकलकलाकुशलाः तन्मिश्रान् युक्तान् सभ्यान् अथवा आर्याश्च ते विदग्धाश्च आर्यविदग्धाः तेषु मिश्रान् पण्डितान् श्रेष्ठान् विज्ञापयामि निवेदयामि । "आराद् याता इत्यार्याः" "आराद्दूरसमीपयोः” अनेन आरादसभ्यतादुराचारादिदोषेभ्यो दूरंगताश्च शिक्षासभ्यताविद्यादिभिः देवतास्पदत्वं प्राप्ता इत्यार्याः । पृषोदरादित्वात् साधुत्वम् । ते च वेदान्तर्गतविधिनिषेधाधीनाचारवन्तो भवन्ति । अथवा अर्तुं योग्यः आर्यः "ऋ गतौ” (भ्वा. प. अ.) "ऋहलोर्ण्यत्" (३।१।१२४) “कर्तव्यमाचरन् काममकर्तव्यमनाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः" इति वसिष्ठः ।

 "आर्यौ सज्जनसौविदौ" इत्यनेकार्थकैरवाकारकौमुदी । “कलाप्रवीणो विदग्धः स्यात्" मिश्रपदं पूज्ये श्रेष्ठे च नित्यबहुवचनम् यथा “मरीचिमित्रैर्दक्षेणेति" विष्णुपुराणे प्रयोगात् ।

 प्रणयिष्विति - प्रणयः प्रीतिर्येषामस्तीति प्रणयिनः तेषु प्रीतिपात्रेषु दाक्षिण्याद् आनुकूल्यात्, · अथवा सत् सुन्दरं यद्वस्तु वर्णनीयेतिवृत्तं, सत् कुलीनः पुरुषः नायकः तयोः वस्तुपुरुषयोः बहुमानात् आदरातिशयात् कालिदासस्य कवेरिमामभिनीयमानां क्रियमाणां वा क्रियां त्रोटकाख्यां कृतिं अवधानात् स्थिरेण चेतसा जनाः सामाजिकाः शृणुत कर्णपथमानीय मनोविनोदं कुरुत ।