पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/487

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

વારમાવમપનાય ગુર્જીત વારવા સાણજીમવ વારવા૪ tા ૨ { tા वेत्ति कश्चरितमुन्नतात्मनाम् ॥५२॥ कार्यजातमसमाप्य धीमतां निद्रया परिचयोऽपि कीदृशः ॥७३॥ श्रद्यजातमपि मूर्धिन धार्यते किं न रत्नममलं वयोधिकैः ॥८३॥ षष्ठसर्गे यशसि रसिकतामुपागतानां तृणगणना गुणरागिणां धनेषु ॥२॥ कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥ प्रणयिषु शुभचेतसां प्रसादः प्रसरति सन्ततिमप्यनुग्रहीतुम् ॥६॥ मरणमपि तृणं समर्थयन्ते मनसिजपौरुषवासितास्तरुण्यः ॥१३॥ श्रवतरति मृगीदृशां तृतीयं मनसिजचलुरुपायदर्शनेषु ॥१४॥ श्रापि नयनिपुणेषु नो भरेण क्षिपति पदं किमुत प्रमादिषु श्रीः ॥२८॥ श्रवतरति मतिः कुपार्थिवानां सुकृतविपर्ययतः कुतोऽपि तादृक् । भटिति विघटते यया नृपश्रीस्तटगिरिसंघटितेव नौः पयोधेः ॥२९॥