पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/488

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

LL LLLLLiLLLL HuHiiLLHLL LBi L HiHi S i iLLL LL LL SLDLiiLiiLDLLDDLLi LiLLL SL क्षणमपि परलोकचिन्तनाय प्रकृतिजडा यदमी न संरभन्ते ॥३२॥ गुणिनमगुणिनं वितर्कयन्ती स्वजनममित्रमनाप्तमाप्तवर्गम् । वितरति मतिविप्लवं नृपाणामियमुपसर्पणमात्रकेण लक्ष्मीः ॥३६॥ मलिनधियां धिगनार्जवं चरित्रम् ॥६१॥ इह हि विहितभूरिदुष्कृतानां विगलतिपुण्यचयः पुरातनोऽपि ||६४॥ यशसि रतिर्महतां न देहपिण्डे ॥७७॥ विमलविजयलालसाः खलनामवसरमल्पमपि प्रतिदिपन्ति ॥७८॥ त्रिभुवनमहनीयबाहुवीर्यद्रविणविभूतिमतां किमस्त्यसाध्यम् ॥&१॥ दासी यद्भवनेषु विक्रमधनक्रीता ननु श्रीरियम् तेषामाश्रितपोषणाय गहनं किं नाम पृथ्वीभुजाम् ॥&&॥ ससमसर्गे गुणो हि काले गुणिनां गुणाय ॥३२॥