पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/486

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•་ ་་་་་་་་་་ ད་ར་ ས་ ༣༥ ལ་ཟ་ ༣་ ཁ་ ༤ ཁ་ཅ ་ཟ - ཟས་ཟ་--ག། ། ། किं लक्ष्मीसुखमुग्धानामसम्भाव्यं दुरात्मनाम् ॥१११॥ राज्यग्रहगृहीतानां को मन्त्रः किं च भेषजम् ॥११५॥ पञ्चमसर्गे किं न सम्भवति चर्मचक्षुषां कर्म लुब्धमनसामसात्विकम् ॥५॥ श्रप्रतक्र्यभुजवीर्यशालिनः सङ्कटेप्यगहनास्तथाविधाः ॥६॥ वारणः प्रतिगजं विलोकयस्तद्विमर्दरसमांसलस्पृहः । N. आददे न विशदं नदीजल शीलमीदृशममषशालिनाम् ॥१२॥ दूषणं हि मुखरत्वमर्थिनाम् ।।१३।। यत्र तत्र भुजदण्डचण्डिमा चित्रमप्रतिहतो मनोभुवः ।।१४।। ग्रालुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसाववर्धयन् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ प्लावनाय जगतः प्रगल्भते नो युगान्तसमयं विनाम्बुधिः ॥३६॥ केसरी वसति यत्र भूधरे तत्र याति मृगराजतामसौ ॥३८॥


ovrmr rvrre=azarrà. Tr=rarTrr